Sanskrit tools

Sanskrit declension


Declension of सर्वसाद sarvasāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसादः sarvasādaḥ
सर्वसादौ sarvasādau
सर्वसादाः sarvasādāḥ
Vocative सर्वसाद sarvasāda
सर्वसादौ sarvasādau
सर्वसादाः sarvasādāḥ
Accusative सर्वसादम् sarvasādam
सर्वसादौ sarvasādau
सर्वसादान् sarvasādān
Instrumental सर्वसादेन sarvasādena
सर्वसादाभ्याम् sarvasādābhyām
सर्वसादैः sarvasādaiḥ
Dative सर्वसादाय sarvasādāya
सर्वसादाभ्याम् sarvasādābhyām
सर्वसादेभ्यः sarvasādebhyaḥ
Ablative सर्वसादात् sarvasādāt
सर्वसादाभ्याम् sarvasādābhyām
सर्वसादेभ्यः sarvasādebhyaḥ
Genitive सर्वसादस्य sarvasādasya
सर्वसादयोः sarvasādayoḥ
सर्वसादानाम् sarvasādānām
Locative सर्वसादे sarvasāde
सर्वसादयोः sarvasādayoḥ
सर्वसादेषु sarvasādeṣu