Sanskrit tools

Sanskrit declension


Declension of सर्वसाधन sarvasādhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसाधनः sarvasādhanaḥ
सर्वसाधनौ sarvasādhanau
सर्वसाधनाः sarvasādhanāḥ
Vocative सर्वसाधन sarvasādhana
सर्वसाधनौ sarvasādhanau
सर्वसाधनाः sarvasādhanāḥ
Accusative सर्वसाधनम् sarvasādhanam
सर्वसाधनौ sarvasādhanau
सर्वसाधनान् sarvasādhanān
Instrumental सर्वसाधनेन sarvasādhanena
सर्वसाधनाभ्याम् sarvasādhanābhyām
सर्वसाधनैः sarvasādhanaiḥ
Dative सर्वसाधनाय sarvasādhanāya
सर्वसाधनाभ्याम् sarvasādhanābhyām
सर्वसाधनेभ्यः sarvasādhanebhyaḥ
Ablative सर्वसाधनात् sarvasādhanāt
सर्वसाधनाभ्याम् sarvasādhanābhyām
सर्वसाधनेभ्यः sarvasādhanebhyaḥ
Genitive सर्वसाधनस्य sarvasādhanasya
सर्वसाधनयोः sarvasādhanayoḥ
सर्वसाधनानाम् sarvasādhanānām
Locative सर्वसाधने sarvasādhane
सर्वसाधनयोः sarvasādhanayoḥ
सर्वसाधनेषु sarvasādhaneṣu