| Singular | Dual | Plural |
Nominative |
सर्वसाधनः
sarvasādhanaḥ
|
सर्वसाधनौ
sarvasādhanau
|
सर्वसाधनाः
sarvasādhanāḥ
|
Vocative |
सर्वसाधन
sarvasādhana
|
सर्वसाधनौ
sarvasādhanau
|
सर्वसाधनाः
sarvasādhanāḥ
|
Accusative |
सर्वसाधनम्
sarvasādhanam
|
सर्वसाधनौ
sarvasādhanau
|
सर्वसाधनान्
sarvasādhanān
|
Instrumental |
सर्वसाधनेन
sarvasādhanena
|
सर्वसाधनाभ्याम्
sarvasādhanābhyām
|
सर्वसाधनैः
sarvasādhanaiḥ
|
Dative |
सर्वसाधनाय
sarvasādhanāya
|
सर्वसाधनाभ्याम्
sarvasādhanābhyām
|
सर्वसाधनेभ्यः
sarvasādhanebhyaḥ
|
Ablative |
सर्वसाधनात्
sarvasādhanāt
|
सर्वसाधनाभ्याम्
sarvasādhanābhyām
|
सर्वसाधनेभ्यः
sarvasādhanebhyaḥ
|
Genitive |
सर्वसाधनस्य
sarvasādhanasya
|
सर्वसाधनयोः
sarvasādhanayoḥ
|
सर्वसाधनानाम्
sarvasādhanānām
|
Locative |
सर्वसाधने
sarvasādhane
|
सर्वसाधनयोः
sarvasādhanayoḥ
|
सर्वसाधनेषु
sarvasādhaneṣu
|