Sanskrit tools

Sanskrit declension


Declension of सर्वसाधारण sarvasādhāraṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसाधारणः sarvasādhāraṇaḥ
सर्वसाधारणौ sarvasādhāraṇau
सर्वसाधारणाः sarvasādhāraṇāḥ
Vocative सर्वसाधारण sarvasādhāraṇa
सर्वसाधारणौ sarvasādhāraṇau
सर्वसाधारणाः sarvasādhāraṇāḥ
Accusative सर्वसाधारणम् sarvasādhāraṇam
सर्वसाधारणौ sarvasādhāraṇau
सर्वसाधारणान् sarvasādhāraṇān
Instrumental सर्वसाधारणेन sarvasādhāraṇena
सर्वसाधारणाभ्याम् sarvasādhāraṇābhyām
सर्वसाधारणैः sarvasādhāraṇaiḥ
Dative सर्वसाधारणाय sarvasādhāraṇāya
सर्वसाधारणाभ्याम् sarvasādhāraṇābhyām
सर्वसाधारणेभ्यः sarvasādhāraṇebhyaḥ
Ablative सर्वसाधारणात् sarvasādhāraṇāt
सर्वसाधारणाभ्याम् sarvasādhāraṇābhyām
सर्वसाधारणेभ्यः sarvasādhāraṇebhyaḥ
Genitive सर्वसाधारणस्य sarvasādhāraṇasya
सर्वसाधारणयोः sarvasādhāraṇayoḥ
सर्वसाधारणानाम् sarvasādhāraṇānām
Locative सर्वसाधारणे sarvasādhāraṇe
सर्वसाधारणयोः sarvasādhāraṇayoḥ
सर्वसाधारणेषु sarvasādhāraṇeṣu