| Singular | Dual | Plural |
Nominative |
सर्वसाधारणप्रयोगः
sarvasādhāraṇaprayogaḥ
|
सर्वसाधारणप्रयोगौ
sarvasādhāraṇaprayogau
|
सर्वसाधारणप्रयोगाः
sarvasādhāraṇaprayogāḥ
|
Vocative |
सर्वसाधारणप्रयोग
sarvasādhāraṇaprayoga
|
सर्वसाधारणप्रयोगौ
sarvasādhāraṇaprayogau
|
सर्वसाधारणप्रयोगाः
sarvasādhāraṇaprayogāḥ
|
Accusative |
सर्वसाधारणप्रयोगम्
sarvasādhāraṇaprayogam
|
सर्वसाधारणप्रयोगौ
sarvasādhāraṇaprayogau
|
सर्वसाधारणप्रयोगान्
sarvasādhāraṇaprayogān
|
Instrumental |
सर्वसाधारणप्रयोगेण
sarvasādhāraṇaprayogeṇa
|
सर्वसाधारणप्रयोगाभ्याम्
sarvasādhāraṇaprayogābhyām
|
सर्वसाधारणप्रयोगैः
sarvasādhāraṇaprayogaiḥ
|
Dative |
सर्वसाधारणप्रयोगाय
sarvasādhāraṇaprayogāya
|
सर्वसाधारणप्रयोगाभ्याम्
sarvasādhāraṇaprayogābhyām
|
सर्वसाधारणप्रयोगेभ्यः
sarvasādhāraṇaprayogebhyaḥ
|
Ablative |
सर्वसाधारणप्रयोगात्
sarvasādhāraṇaprayogāt
|
सर्वसाधारणप्रयोगाभ्याम्
sarvasādhāraṇaprayogābhyām
|
सर्वसाधारणप्रयोगेभ्यः
sarvasādhāraṇaprayogebhyaḥ
|
Genitive |
सर्वसाधारणप्रयोगस्य
sarvasādhāraṇaprayogasya
|
सर्वसाधारणप्रयोगयोः
sarvasādhāraṇaprayogayoḥ
|
सर्वसाधारणप्रयोगाणाम्
sarvasādhāraṇaprayogāṇām
|
Locative |
सर्वसाधारणप्रयोगे
sarvasādhāraṇaprayoge
|
सर्वसाधारणप्रयोगयोः
sarvasādhāraṇaprayogayoḥ
|
सर्वसाधारणप्रयोगेषु
sarvasādhāraṇaprayogeṣu
|