Sanskrit tools

Sanskrit declension


Declension of सर्वसाधारणप्रयोग sarvasādhāraṇaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसाधारणप्रयोगः sarvasādhāraṇaprayogaḥ
सर्वसाधारणप्रयोगौ sarvasādhāraṇaprayogau
सर्वसाधारणप्रयोगाः sarvasādhāraṇaprayogāḥ
Vocative सर्वसाधारणप्रयोग sarvasādhāraṇaprayoga
सर्वसाधारणप्रयोगौ sarvasādhāraṇaprayogau
सर्वसाधारणप्रयोगाः sarvasādhāraṇaprayogāḥ
Accusative सर्वसाधारणप्रयोगम् sarvasādhāraṇaprayogam
सर्वसाधारणप्रयोगौ sarvasādhāraṇaprayogau
सर्वसाधारणप्रयोगान् sarvasādhāraṇaprayogān
Instrumental सर्वसाधारणप्रयोगेण sarvasādhāraṇaprayogeṇa
सर्वसाधारणप्रयोगाभ्याम् sarvasādhāraṇaprayogābhyām
सर्वसाधारणप्रयोगैः sarvasādhāraṇaprayogaiḥ
Dative सर्वसाधारणप्रयोगाय sarvasādhāraṇaprayogāya
सर्वसाधारणप्रयोगाभ्याम् sarvasādhāraṇaprayogābhyām
सर्वसाधारणप्रयोगेभ्यः sarvasādhāraṇaprayogebhyaḥ
Ablative सर्वसाधारणप्रयोगात् sarvasādhāraṇaprayogāt
सर्वसाधारणप्रयोगाभ्याम् sarvasādhāraṇaprayogābhyām
सर्वसाधारणप्रयोगेभ्यः sarvasādhāraṇaprayogebhyaḥ
Genitive सर्वसाधारणप्रयोगस्य sarvasādhāraṇaprayogasya
सर्वसाधारणप्रयोगयोः sarvasādhāraṇaprayogayoḥ
सर्वसाधारणप्रयोगाणाम् sarvasādhāraṇaprayogāṇām
Locative सर्वसाधारणप्रयोगे sarvasādhāraṇaprayoge
सर्वसाधारणप्रयोगयोः sarvasādhāraṇaprayogayoḥ
सर्वसाधारणप्रयोगेषु sarvasādhāraṇaprayogeṣu