| Singular | Dual | Plural |
Nominative |
सर्वसामान्यः
sarvasāmānyaḥ
|
सर्वसामान्यौ
sarvasāmānyau
|
सर्वसामान्याः
sarvasāmānyāḥ
|
Vocative |
सर्वसामान्य
sarvasāmānya
|
सर्वसामान्यौ
sarvasāmānyau
|
सर्वसामान्याः
sarvasāmānyāḥ
|
Accusative |
सर्वसामान्यम्
sarvasāmānyam
|
सर्वसामान्यौ
sarvasāmānyau
|
सर्वसामान्यान्
sarvasāmānyān
|
Instrumental |
सर्वसामान्येन
sarvasāmānyena
|
सर्वसामान्याभ्याम्
sarvasāmānyābhyām
|
सर्वसामान्यैः
sarvasāmānyaiḥ
|
Dative |
सर्वसामान्याय
sarvasāmānyāya
|
सर्वसामान्याभ्याम्
sarvasāmānyābhyām
|
सर्वसामान्येभ्यः
sarvasāmānyebhyaḥ
|
Ablative |
सर्वसामान्यात्
sarvasāmānyāt
|
सर्वसामान्याभ्याम्
sarvasāmānyābhyām
|
सर्वसामान्येभ्यः
sarvasāmānyebhyaḥ
|
Genitive |
सर्वसामान्यस्य
sarvasāmānyasya
|
सर्वसामान्ययोः
sarvasāmānyayoḥ
|
सर्वसामान्यानाम्
sarvasāmānyānām
|
Locative |
सर्वसामान्ये
sarvasāmānye
|
सर्वसामान्ययोः
sarvasāmānyayoḥ
|
सर्वसामान्येषु
sarvasāmānyeṣu
|