Sanskrit tools

Sanskrit declension


Declension of सर्वसाम्प्रत sarvasāmprata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसाम्प्रतम् sarvasāmpratam
सर्वसाम्प्रते sarvasāmprate
सर्वसाम्प्रतानि sarvasāmpratāni
Vocative सर्वसाम्प्रत sarvasāmprata
सर्वसाम्प्रते sarvasāmprate
सर्वसाम्प्रतानि sarvasāmpratāni
Accusative सर्वसाम्प्रतम् sarvasāmpratam
सर्वसाम्प्रते sarvasāmprate
सर्वसाम्प्रतानि sarvasāmpratāni
Instrumental सर्वसाम्प्रतेन sarvasāmpratena
सर्वसाम्प्रताभ्याम् sarvasāmpratābhyām
सर्वसाम्प्रतैः sarvasāmprataiḥ
Dative सर्वसाम्प्रताय sarvasāmpratāya
सर्वसाम्प्रताभ्याम् sarvasāmpratābhyām
सर्वसाम्प्रतेभ्यः sarvasāmpratebhyaḥ
Ablative सर्वसाम्प्रतात् sarvasāmpratāt
सर्वसाम्प्रताभ्याम् sarvasāmpratābhyām
सर्वसाम्प्रतेभ्यः sarvasāmpratebhyaḥ
Genitive सर्वसाम्प्रतस्य sarvasāmpratasya
सर्वसाम्प्रतयोः sarvasāmpratayoḥ
सर्वसाम्प्रतानाम् sarvasāmpratānām
Locative सर्वसाम्प्रते sarvasāmprate
सर्वसाम्प्रतयोः sarvasāmpratayoḥ
सर्वसाम्प्रतेषु sarvasāmprateṣu