| Singular | Dual | Plural |
Nominative |
सर्वसाम्प्रतम्
sarvasāmpratam
|
सर्वसाम्प्रते
sarvasāmprate
|
सर्वसाम्प्रतानि
sarvasāmpratāni
|
Vocative |
सर्वसाम्प्रत
sarvasāmprata
|
सर्वसाम्प्रते
sarvasāmprate
|
सर्वसाम्प्रतानि
sarvasāmpratāni
|
Accusative |
सर्वसाम्प्रतम्
sarvasāmpratam
|
सर्वसाम्प्रते
sarvasāmprate
|
सर्वसाम्प्रतानि
sarvasāmpratāni
|
Instrumental |
सर्वसाम्प्रतेन
sarvasāmpratena
|
सर्वसाम्प्रताभ्याम्
sarvasāmpratābhyām
|
सर्वसाम्प्रतैः
sarvasāmprataiḥ
|
Dative |
सर्वसाम्प्रताय
sarvasāmpratāya
|
सर्वसाम्प्रताभ्याम्
sarvasāmpratābhyām
|
सर्वसाम्प्रतेभ्यः
sarvasāmpratebhyaḥ
|
Ablative |
सर्वसाम्प्रतात्
sarvasāmpratāt
|
सर्वसाम्प्रताभ्याम्
sarvasāmpratābhyām
|
सर्वसाम्प्रतेभ्यः
sarvasāmpratebhyaḥ
|
Genitive |
सर्वसाम्प्रतस्य
sarvasāmpratasya
|
सर्वसाम्प्रतयोः
sarvasāmpratayoḥ
|
सर्वसाम्प्रतानाम्
sarvasāmpratānām
|
Locative |
सर्वसाम्प्रते
sarvasāmprate
|
सर्वसाम्प्रतयोः
sarvasāmpratayoḥ
|
सर्वसाम्प्रतेषु
sarvasāmprateṣu
|