Sanskrit tools

Sanskrit declension


Declension of सर्वसारसंग्रह sarvasārasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसारसंग्रहः sarvasārasaṁgrahaḥ
सर्वसारसंग्रहौ sarvasārasaṁgrahau
सर्वसारसंग्रहाः sarvasārasaṁgrahāḥ
Vocative सर्वसारसंग्रह sarvasārasaṁgraha
सर्वसारसंग्रहौ sarvasārasaṁgrahau
सर्वसारसंग्रहाः sarvasārasaṁgrahāḥ
Accusative सर्वसारसंग्रहम् sarvasārasaṁgraham
सर्वसारसंग्रहौ sarvasārasaṁgrahau
सर्वसारसंग्रहान् sarvasārasaṁgrahān
Instrumental सर्वसारसंग्रहेण sarvasārasaṁgraheṇa
सर्वसारसंग्रहाभ्याम् sarvasārasaṁgrahābhyām
सर्वसारसंग्रहैः sarvasārasaṁgrahaiḥ
Dative सर्वसारसंग्रहाय sarvasārasaṁgrahāya
सर्वसारसंग्रहाभ्याम् sarvasārasaṁgrahābhyām
सर्वसारसंग्रहेभ्यः sarvasārasaṁgrahebhyaḥ
Ablative सर्वसारसंग्रहात् sarvasārasaṁgrahāt
सर्वसारसंग्रहाभ्याम् sarvasārasaṁgrahābhyām
सर्वसारसंग्रहेभ्यः sarvasārasaṁgrahebhyaḥ
Genitive सर्वसारसंग्रहस्य sarvasārasaṁgrahasya
सर्वसारसंग्रहयोः sarvasārasaṁgrahayoḥ
सर्वसारसंग्रहाणाम् sarvasārasaṁgrahāṇām
Locative सर्वसारसंग्रहे sarvasārasaṁgrahe
सर्वसारसंग्रहयोः sarvasārasaṁgrahayoḥ
सर्वसारसंग्रहेषु sarvasārasaṁgraheṣu