| Singular | Dual | Plural |
Nominative |
सर्वसारसंग्रहः
sarvasārasaṁgrahaḥ
|
सर्वसारसंग्रहौ
sarvasārasaṁgrahau
|
सर्वसारसंग्रहाः
sarvasārasaṁgrahāḥ
|
Vocative |
सर्वसारसंग्रह
sarvasārasaṁgraha
|
सर्वसारसंग्रहौ
sarvasārasaṁgrahau
|
सर्वसारसंग्रहाः
sarvasārasaṁgrahāḥ
|
Accusative |
सर्वसारसंग्रहम्
sarvasārasaṁgraham
|
सर्वसारसंग्रहौ
sarvasārasaṁgrahau
|
सर्वसारसंग्रहान्
sarvasārasaṁgrahān
|
Instrumental |
सर्वसारसंग्रहेण
sarvasārasaṁgraheṇa
|
सर्वसारसंग्रहाभ्याम्
sarvasārasaṁgrahābhyām
|
सर्वसारसंग्रहैः
sarvasārasaṁgrahaiḥ
|
Dative |
सर्वसारसंग्रहाय
sarvasārasaṁgrahāya
|
सर्वसारसंग्रहाभ्याम्
sarvasārasaṁgrahābhyām
|
सर्वसारसंग्रहेभ्यः
sarvasārasaṁgrahebhyaḥ
|
Ablative |
सर्वसारसंग्रहात्
sarvasārasaṁgrahāt
|
सर्वसारसंग्रहाभ्याम्
sarvasārasaṁgrahābhyām
|
सर्वसारसंग्रहेभ्यः
sarvasārasaṁgrahebhyaḥ
|
Genitive |
सर्वसारसंग्रहस्य
sarvasārasaṁgrahasya
|
सर्वसारसंग्रहयोः
sarvasārasaṁgrahayoḥ
|
सर्वसारसंग्रहाणाम्
sarvasārasaṁgrahāṇām
|
Locative |
सर्वसारसंग्रहे
sarvasārasaṁgrahe
|
सर्वसारसंग्रहयोः
sarvasārasaṁgrahayoḥ
|
सर्वसारसंग्रहेषु
sarvasārasaṁgraheṣu
|