Sanskrit tools

Sanskrit declension


Declension of सर्वसारोपनिषद् sarvasāropaniṣad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative सर्वसारोपनिषत् sarvasāropaniṣat
सर्वसारोपनिषदौ sarvasāropaniṣadau
सर्वसारोपनिषदः sarvasāropaniṣadaḥ
Vocative सर्वसारोपनिषत् sarvasāropaniṣat
सर्वसारोपनिषदौ sarvasāropaniṣadau
सर्वसारोपनिषदः sarvasāropaniṣadaḥ
Accusative सर्वसारोपनिषदम् sarvasāropaniṣadam
सर्वसारोपनिषदौ sarvasāropaniṣadau
सर्वसारोपनिषदः sarvasāropaniṣadaḥ
Instrumental सर्वसारोपनिषदा sarvasāropaniṣadā
सर्वसारोपनिषद्भ्याम् sarvasāropaniṣadbhyām
सर्वसारोपनिषद्भिः sarvasāropaniṣadbhiḥ
Dative सर्वसारोपनिषदे sarvasāropaniṣade
सर्वसारोपनिषद्भ्याम् sarvasāropaniṣadbhyām
सर्वसारोपनिषद्भ्यः sarvasāropaniṣadbhyaḥ
Ablative सर्वसारोपनिषदः sarvasāropaniṣadaḥ
सर्वसारोपनिषद्भ्याम् sarvasāropaniṣadbhyām
सर्वसारोपनिषद्भ्यः sarvasāropaniṣadbhyaḥ
Genitive सर्वसारोपनिषदः sarvasāropaniṣadaḥ
सर्वसारोपनिषदोः sarvasāropaniṣadoḥ
सर्वसारोपनिषदाम् sarvasāropaniṣadām
Locative सर्वसारोपनिषदि sarvasāropaniṣadi
सर्वसारोपनिषदोः sarvasāropaniṣadoḥ
सर्वसारोपनिषत्सु sarvasāropaniṣatsu