| Singular | Dual | Plural |
Nominative |
सर्वसारङ्गः
sarvasāraṅgaḥ
|
सर्वसारङ्गौ
sarvasāraṅgau
|
सर्वसारङ्गाः
sarvasāraṅgāḥ
|
Vocative |
सर्वसारङ्ग
sarvasāraṅga
|
सर्वसारङ्गौ
sarvasāraṅgau
|
सर्वसारङ्गाः
sarvasāraṅgāḥ
|
Accusative |
सर्वसारङ्गम्
sarvasāraṅgam
|
सर्वसारङ्गौ
sarvasāraṅgau
|
सर्वसारङ्गान्
sarvasāraṅgān
|
Instrumental |
सर्वसारङ्गेण
sarvasāraṅgeṇa
|
सर्वसारङ्गाभ्याम्
sarvasāraṅgābhyām
|
सर्वसारङ्गैः
sarvasāraṅgaiḥ
|
Dative |
सर्वसारङ्गाय
sarvasāraṅgāya
|
सर्वसारङ्गाभ्याम्
sarvasāraṅgābhyām
|
सर्वसारङ्गेभ्यः
sarvasāraṅgebhyaḥ
|
Ablative |
सर्वसारङ्गात्
sarvasāraṅgāt
|
सर्वसारङ्गाभ्याम्
sarvasāraṅgābhyām
|
सर्वसारङ्गेभ्यः
sarvasāraṅgebhyaḥ
|
Genitive |
सर्वसारङ्गस्य
sarvasāraṅgasya
|
सर्वसारङ्गयोः
sarvasāraṅgayoḥ
|
सर्वसारङ्गाणाम्
sarvasāraṅgāṇām
|
Locative |
सर्वसारङ्गे
sarvasāraṅge
|
सर्वसारङ्गयोः
sarvasāraṅgayoḥ
|
सर्वसारङ्गेषु
sarvasāraṅgeṣu
|