Sanskrit tools

Sanskrit declension


Declension of सर्वसारङ्ग sarvasāraṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसारङ्गः sarvasāraṅgaḥ
सर्वसारङ्गौ sarvasāraṅgau
सर्वसारङ्गाः sarvasāraṅgāḥ
Vocative सर्वसारङ्ग sarvasāraṅga
सर्वसारङ्गौ sarvasāraṅgau
सर्वसारङ्गाः sarvasāraṅgāḥ
Accusative सर्वसारङ्गम् sarvasāraṅgam
सर्वसारङ्गौ sarvasāraṅgau
सर्वसारङ्गान् sarvasāraṅgān
Instrumental सर्वसारङ्गेण sarvasāraṅgeṇa
सर्वसारङ्गाभ्याम् sarvasāraṅgābhyām
सर्वसारङ्गैः sarvasāraṅgaiḥ
Dative सर्वसारङ्गाय sarvasāraṅgāya
सर्वसारङ्गाभ्याम् sarvasāraṅgābhyām
सर्वसारङ्गेभ्यः sarvasāraṅgebhyaḥ
Ablative सर्वसारङ्गात् sarvasāraṅgāt
सर्वसारङ्गाभ्याम् sarvasāraṅgābhyām
सर्वसारङ्गेभ्यः sarvasāraṅgebhyaḥ
Genitive सर्वसारङ्गस्य sarvasāraṅgasya
सर्वसारङ्गयोः sarvasāraṅgayoḥ
सर्वसारङ्गाणाम् sarvasāraṅgāṇām
Locative सर्वसारङ्गे sarvasāraṅge
सर्वसारङ्गयोः sarvasāraṅgayoḥ
सर्वसारङ्गेषु sarvasāraṅgeṣu