Sanskrit tools

Sanskrit declension


Declension of सर्वसाह sarvasāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसाहः sarvasāhaḥ
सर्वसाहौ sarvasāhau
सर्वसाहाः sarvasāhāḥ
Vocative सर्वसाह sarvasāha
सर्वसाहौ sarvasāhau
सर्वसाहाः sarvasāhāḥ
Accusative सर्वसाहम् sarvasāham
सर्वसाहौ sarvasāhau
सर्वसाहान् sarvasāhān
Instrumental सर्वसाहेन sarvasāhena
सर्वसाहाभ्याम् sarvasāhābhyām
सर्वसाहैः sarvasāhaiḥ
Dative सर्वसाहाय sarvasāhāya
सर्वसाहाभ्याम् sarvasāhābhyām
सर्वसाहेभ्यः sarvasāhebhyaḥ
Ablative सर्वसाहात् sarvasāhāt
सर्वसाहाभ्याम् sarvasāhābhyām
सर्वसाहेभ्यः sarvasāhebhyaḥ
Genitive सर्वसाहस्य sarvasāhasya
सर्वसाहयोः sarvasāhayoḥ
सर्वसाहानाम् sarvasāhānām
Locative सर्वसाहे sarvasāhe
सर्वसाहयोः sarvasāhayoḥ
सर्वसाहेषु sarvasāheṣu