| Singular | Dual | Plural |
Nominative |
सर्वसाहा
sarvasāhā
|
सर्वसाहे
sarvasāhe
|
सर्वसाहाः
sarvasāhāḥ
|
Vocative |
सर्वसाहे
sarvasāhe
|
सर्वसाहे
sarvasāhe
|
सर्वसाहाः
sarvasāhāḥ
|
Accusative |
सर्वसाहाम्
sarvasāhām
|
सर्वसाहे
sarvasāhe
|
सर्वसाहाः
sarvasāhāḥ
|
Instrumental |
सर्वसाहया
sarvasāhayā
|
सर्वसाहाभ्याम्
sarvasāhābhyām
|
सर्वसाहाभिः
sarvasāhābhiḥ
|
Dative |
सर्वसाहायै
sarvasāhāyai
|
सर्वसाहाभ्याम्
sarvasāhābhyām
|
सर्वसाहाभ्यः
sarvasāhābhyaḥ
|
Ablative |
सर्वसाहायाः
sarvasāhāyāḥ
|
सर्वसाहाभ्याम्
sarvasāhābhyām
|
सर्वसाहाभ्यः
sarvasāhābhyaḥ
|
Genitive |
सर्वसाहायाः
sarvasāhāyāḥ
|
सर्वसाहयोः
sarvasāhayoḥ
|
सर्वसाहानाम्
sarvasāhānām
|
Locative |
सर्वसाहायाम्
sarvasāhāyām
|
सर्वसाहयोः
sarvasāhayoḥ
|
सर्वसाहासु
sarvasāhāsu
|