Sanskrit tools

Sanskrit declension


Declension of सर्वसाहा sarvasāhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसाहा sarvasāhā
सर्वसाहे sarvasāhe
सर्वसाहाः sarvasāhāḥ
Vocative सर्वसाहे sarvasāhe
सर्वसाहे sarvasāhe
सर्वसाहाः sarvasāhāḥ
Accusative सर्वसाहाम् sarvasāhām
सर्वसाहे sarvasāhe
सर्वसाहाः sarvasāhāḥ
Instrumental सर्वसाहया sarvasāhayā
सर्वसाहाभ्याम् sarvasāhābhyām
सर्वसाहाभिः sarvasāhābhiḥ
Dative सर्वसाहायै sarvasāhāyai
सर्वसाहाभ्याम् sarvasāhābhyām
सर्वसाहाभ्यः sarvasāhābhyaḥ
Ablative सर्वसाहायाः sarvasāhāyāḥ
सर्वसाहाभ्याम् sarvasāhābhyām
सर्वसाहाभ्यः sarvasāhābhyaḥ
Genitive सर्वसाहायाः sarvasāhāyāḥ
सर्वसाहयोः sarvasāhayoḥ
सर्वसाहानाम् sarvasāhānām
Locative सर्वसाहायाम् sarvasāhāyām
सर्वसाहयोः sarvasāhayoḥ
सर्वसाहासु sarvasāhāsu