Sanskrit tools

Sanskrit declension


Declension of सर्वसिद्धार्था sarvasiddhārthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसिद्धार्था sarvasiddhārthā
सर्वसिद्धार्थे sarvasiddhārthe
सर्वसिद्धार्थाः sarvasiddhārthāḥ
Vocative सर्वसिद्धार्थे sarvasiddhārthe
सर्वसिद्धार्थे sarvasiddhārthe
सर्वसिद्धार्थाः sarvasiddhārthāḥ
Accusative सर्वसिद्धार्थाम् sarvasiddhārthām
सर्वसिद्धार्थे sarvasiddhārthe
सर्वसिद्धार्थाः sarvasiddhārthāḥ
Instrumental सर्वसिद्धार्थया sarvasiddhārthayā
सर्वसिद्धार्थाभ्याम् sarvasiddhārthābhyām
सर्वसिद्धार्थाभिः sarvasiddhārthābhiḥ
Dative सर्वसिद्धार्थायै sarvasiddhārthāyai
सर्वसिद्धार्थाभ्याम् sarvasiddhārthābhyām
सर्वसिद्धार्थाभ्यः sarvasiddhārthābhyaḥ
Ablative सर्वसिद्धार्थायाः sarvasiddhārthāyāḥ
सर्वसिद्धार्थाभ्याम् sarvasiddhārthābhyām
सर्वसिद्धार्थाभ्यः sarvasiddhārthābhyaḥ
Genitive सर्वसिद्धार्थायाः sarvasiddhārthāyāḥ
सर्वसिद्धार्थयोः sarvasiddhārthayoḥ
सर्वसिद्धार्थानाम् sarvasiddhārthānām
Locative सर्वसिद्धार्थायाम् sarvasiddhārthāyām
सर्वसिद्धार्थयोः sarvasiddhārthayoḥ
सर्वसिद्धार्थासु sarvasiddhārthāsu