| Singular | Dual | Plural |
Nominative |
सर्वसिद्धार्था
sarvasiddhārthā
|
सर्वसिद्धार्थे
sarvasiddhārthe
|
सर्वसिद्धार्थाः
sarvasiddhārthāḥ
|
Vocative |
सर्वसिद्धार्थे
sarvasiddhārthe
|
सर्वसिद्धार्थे
sarvasiddhārthe
|
सर्वसिद्धार्थाः
sarvasiddhārthāḥ
|
Accusative |
सर्वसिद्धार्थाम्
sarvasiddhārthām
|
सर्वसिद्धार्थे
sarvasiddhārthe
|
सर्वसिद्धार्थाः
sarvasiddhārthāḥ
|
Instrumental |
सर्वसिद्धार्थया
sarvasiddhārthayā
|
सर्वसिद्धार्थाभ्याम्
sarvasiddhārthābhyām
|
सर्वसिद्धार्थाभिः
sarvasiddhārthābhiḥ
|
Dative |
सर्वसिद्धार्थायै
sarvasiddhārthāyai
|
सर्वसिद्धार्थाभ्याम्
sarvasiddhārthābhyām
|
सर्वसिद्धार्थाभ्यः
sarvasiddhārthābhyaḥ
|
Ablative |
सर्वसिद्धार्थायाः
sarvasiddhārthāyāḥ
|
सर्वसिद्धार्थाभ्याम्
sarvasiddhārthābhyām
|
सर्वसिद्धार्थाभ्यः
sarvasiddhārthābhyaḥ
|
Genitive |
सर्वसिद्धार्थायाः
sarvasiddhārthāyāḥ
|
सर्वसिद्धार्थयोः
sarvasiddhārthayoḥ
|
सर्वसिद्धार्थानाम्
sarvasiddhārthānām
|
Locative |
सर्वसिद्धार्थायाम्
sarvasiddhārthāyām
|
सर्वसिद्धार्थयोः
sarvasiddhārthayoḥ
|
सर्वसिद्धार्थासु
sarvasiddhārthāsu
|