Singular | Dual | Plural | |
Nominative |
सर्वसिद्धिः
sarvasiddhiḥ |
सर्वसिद्धी
sarvasiddhī |
सर्वसिद्धयः
sarvasiddhayaḥ |
Vocative |
सर्वसिद्धे
sarvasiddhe |
सर्वसिद्धी
sarvasiddhī |
सर्वसिद्धयः
sarvasiddhayaḥ |
Accusative |
सर्वसिद्धिम्
sarvasiddhim |
सर्वसिद्धी
sarvasiddhī |
सर्वसिद्धीः
sarvasiddhīḥ |
Instrumental |
सर्वसिद्ध्या
sarvasiddhyā |
सर्वसिद्धिभ्याम्
sarvasiddhibhyām |
सर्वसिद्धिभिः
sarvasiddhibhiḥ |
Dative |
सर्वसिद्धये
sarvasiddhaye सर्वसिद्ध्यै sarvasiddhyai |
सर्वसिद्धिभ्याम्
sarvasiddhibhyām |
सर्वसिद्धिभ्यः
sarvasiddhibhyaḥ |
Ablative |
सर्वसिद्धेः
sarvasiddheḥ सर्वसिद्ध्याः sarvasiddhyāḥ |
सर्वसिद्धिभ्याम्
sarvasiddhibhyām |
सर्वसिद्धिभ्यः
sarvasiddhibhyaḥ |
Genitive |
सर्वसिद्धेः
sarvasiddheḥ सर्वसिद्ध्याः sarvasiddhyāḥ |
सर्वसिद्ध्योः
sarvasiddhyoḥ |
सर्वसिद्धीनाम्
sarvasiddhīnām |
Locative |
सर्वसिद्धौ
sarvasiddhau सर्वसिद्ध्याम् sarvasiddhyām |
सर्वसिद्ध्योः
sarvasiddhyoḥ |
सर्वसिद्धिषु
sarvasiddhiṣu |