| Singular | Dual | Plural |
Nominative |
सर्वसुखकृत्
sarvasukhakṛt
|
सर्वसुखकृतौ
sarvasukhakṛtau
|
सर्वसुखकृतः
sarvasukhakṛtaḥ
|
Vocative |
सर्वसुखकृत्
sarvasukhakṛt
|
सर्वसुखकृतौ
sarvasukhakṛtau
|
सर्वसुखकृतः
sarvasukhakṛtaḥ
|
Accusative |
सर्वसुखकृतम्
sarvasukhakṛtam
|
सर्वसुखकृतौ
sarvasukhakṛtau
|
सर्वसुखकृतः
sarvasukhakṛtaḥ
|
Instrumental |
सर्वसुखकृता
sarvasukhakṛtā
|
सर्वसुखकृद्भ्याम्
sarvasukhakṛdbhyām
|
सर्वसुखकृद्भिः
sarvasukhakṛdbhiḥ
|
Dative |
सर्वसुखकृते
sarvasukhakṛte
|
सर्वसुखकृद्भ्याम्
sarvasukhakṛdbhyām
|
सर्वसुखकृद्भ्यः
sarvasukhakṛdbhyaḥ
|
Ablative |
सर्वसुखकृतः
sarvasukhakṛtaḥ
|
सर्वसुखकृद्भ्याम्
sarvasukhakṛdbhyām
|
सर्वसुखकृद्भ्यः
sarvasukhakṛdbhyaḥ
|
Genitive |
सर्वसुखकृतः
sarvasukhakṛtaḥ
|
सर्वसुखकृतोः
sarvasukhakṛtoḥ
|
सर्वसुखकृताम्
sarvasukhakṛtām
|
Locative |
सर्वसुखकृति
sarvasukhakṛti
|
सर्वसुखकृतोः
sarvasukhakṛtoḥ
|
सर्वसुखकृत्सु
sarvasukhakṛtsu
|