Sanskrit tools

Sanskrit declension


Declension of सर्वसुखकृत् sarvasukhakṛt, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative सर्वसुखकृत् sarvasukhakṛt
सर्वसुखकृतौ sarvasukhakṛtau
सर्वसुखकृतः sarvasukhakṛtaḥ
Vocative सर्वसुखकृत् sarvasukhakṛt
सर्वसुखकृतौ sarvasukhakṛtau
सर्वसुखकृतः sarvasukhakṛtaḥ
Accusative सर्वसुखकृतम् sarvasukhakṛtam
सर्वसुखकृतौ sarvasukhakṛtau
सर्वसुखकृतः sarvasukhakṛtaḥ
Instrumental सर्वसुखकृता sarvasukhakṛtā
सर्वसुखकृद्भ्याम् sarvasukhakṛdbhyām
सर्वसुखकृद्भिः sarvasukhakṛdbhiḥ
Dative सर्वसुखकृते sarvasukhakṛte
सर्वसुखकृद्भ्याम् sarvasukhakṛdbhyām
सर्वसुखकृद्भ्यः sarvasukhakṛdbhyaḥ
Ablative सर्वसुखकृतः sarvasukhakṛtaḥ
सर्वसुखकृद्भ्याम् sarvasukhakṛdbhyām
सर्वसुखकृद्भ्यः sarvasukhakṛdbhyaḥ
Genitive सर्वसुखकृतः sarvasukhakṛtaḥ
सर्वसुखकृतोः sarvasukhakṛtoḥ
सर्वसुखकृताम् sarvasukhakṛtām
Locative सर्वसुखकृति sarvasukhakṛti
सर्वसुखकृतोः sarvasukhakṛtoḥ
सर्वसुखकृत्सु sarvasukhakṛtsu