| Singular | Dual | Plural |
Nominative |
सर्वसुखदुःखनिरभिनन्दी
sarvasukhaduḥkhanirabhinandī
|
सर्वसुखदुःखनिरभिनन्दिनौ
sarvasukhaduḥkhanirabhinandinau
|
सर्वसुखदुःखनिरभिनन्दिनः
sarvasukhaduḥkhanirabhinandinaḥ
|
Vocative |
सर्वसुखदुःखनिरभिनन्दिन्
sarvasukhaduḥkhanirabhinandin
|
सर्वसुखदुःखनिरभिनन्दिनौ
sarvasukhaduḥkhanirabhinandinau
|
सर्वसुखदुःखनिरभिनन्दिनः
sarvasukhaduḥkhanirabhinandinaḥ
|
Accusative |
सर्वसुखदुःखनिरभिनन्दिनम्
sarvasukhaduḥkhanirabhinandinam
|
सर्वसुखदुःखनिरभिनन्दिनौ
sarvasukhaduḥkhanirabhinandinau
|
सर्वसुखदुःखनिरभिनन्दिनः
sarvasukhaduḥkhanirabhinandinaḥ
|
Instrumental |
सर्वसुखदुःखनिरभिनन्दिना
sarvasukhaduḥkhanirabhinandinā
|
सर्वसुखदुःखनिरभिनन्दिभ्याम्
sarvasukhaduḥkhanirabhinandibhyām
|
सर्वसुखदुःखनिरभिनन्दिभिः
sarvasukhaduḥkhanirabhinandibhiḥ
|
Dative |
सर्वसुखदुःखनिरभिनन्दिने
sarvasukhaduḥkhanirabhinandine
|
सर्वसुखदुःखनिरभिनन्दिभ्याम्
sarvasukhaduḥkhanirabhinandibhyām
|
सर्वसुखदुःखनिरभिनन्दिभ्यः
sarvasukhaduḥkhanirabhinandibhyaḥ
|
Ablative |
सर्वसुखदुःखनिरभिनन्दिनः
sarvasukhaduḥkhanirabhinandinaḥ
|
सर्वसुखदुःखनिरभिनन्दिभ्याम्
sarvasukhaduḥkhanirabhinandibhyām
|
सर्वसुखदुःखनिरभिनन्दिभ्यः
sarvasukhaduḥkhanirabhinandibhyaḥ
|
Genitive |
सर्वसुखदुःखनिरभिनन्दिनः
sarvasukhaduḥkhanirabhinandinaḥ
|
सर्वसुखदुःखनिरभिनन्दिनोः
sarvasukhaduḥkhanirabhinandinoḥ
|
सर्वसुखदुःखनिरभिनन्दिनाम्
sarvasukhaduḥkhanirabhinandinām
|
Locative |
सर्वसुखदुःखनिरभिनन्दिनि
sarvasukhaduḥkhanirabhinandini
|
सर्वसुखदुःखनिरभिनन्दिनोः
sarvasukhaduḥkhanirabhinandinoḥ
|
सर्वसुखदुःखनिरभिनन्दिषु
sarvasukhaduḥkhanirabhinandiṣu
|