Sanskrit tools

Sanskrit declension


Declension of सर्वसुखदुःखनिरभिनन्दिन् sarvasukhaduḥkhanirabhinandin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्वसुखदुःखनिरभिनन्दी sarvasukhaduḥkhanirabhinandī
सर्वसुखदुःखनिरभिनन्दिनौ sarvasukhaduḥkhanirabhinandinau
सर्वसुखदुःखनिरभिनन्दिनः sarvasukhaduḥkhanirabhinandinaḥ
Vocative सर्वसुखदुःखनिरभिनन्दिन् sarvasukhaduḥkhanirabhinandin
सर्वसुखदुःखनिरभिनन्दिनौ sarvasukhaduḥkhanirabhinandinau
सर्वसुखदुःखनिरभिनन्दिनः sarvasukhaduḥkhanirabhinandinaḥ
Accusative सर्वसुखदुःखनिरभिनन्दिनम् sarvasukhaduḥkhanirabhinandinam
सर्वसुखदुःखनिरभिनन्दिनौ sarvasukhaduḥkhanirabhinandinau
सर्वसुखदुःखनिरभिनन्दिनः sarvasukhaduḥkhanirabhinandinaḥ
Instrumental सर्वसुखदुःखनिरभिनन्दिना sarvasukhaduḥkhanirabhinandinā
सर्वसुखदुःखनिरभिनन्दिभ्याम् sarvasukhaduḥkhanirabhinandibhyām
सर्वसुखदुःखनिरभिनन्दिभिः sarvasukhaduḥkhanirabhinandibhiḥ
Dative सर्वसुखदुःखनिरभिनन्दिने sarvasukhaduḥkhanirabhinandine
सर्वसुखदुःखनिरभिनन्दिभ्याम् sarvasukhaduḥkhanirabhinandibhyām
सर्वसुखदुःखनिरभिनन्दिभ्यः sarvasukhaduḥkhanirabhinandibhyaḥ
Ablative सर्वसुखदुःखनिरभिनन्दिनः sarvasukhaduḥkhanirabhinandinaḥ
सर्वसुखदुःखनिरभिनन्दिभ्याम् sarvasukhaduḥkhanirabhinandibhyām
सर्वसुखदुःखनिरभिनन्दिभ्यः sarvasukhaduḥkhanirabhinandibhyaḥ
Genitive सर्वसुखदुःखनिरभिनन्दिनः sarvasukhaduḥkhanirabhinandinaḥ
सर्वसुखदुःखनिरभिनन्दिनोः sarvasukhaduḥkhanirabhinandinoḥ
सर्वसुखदुःखनिरभिनन्दिनाम् sarvasukhaduḥkhanirabhinandinām
Locative सर्वसुखदुःखनिरभिनन्दिनि sarvasukhaduḥkhanirabhinandini
सर्वसुखदुःखनिरभिनन्दिनोः sarvasukhaduḥkhanirabhinandinoḥ
सर्वसुखदुःखनिरभिनन्दिषु sarvasukhaduḥkhanirabhinandiṣu