| Singular | Dual | Plural | |
| Nominative |
अकवचा
akavacā |
अकवचे
akavace |
अकवचाः
akavacāḥ |
| Vocative |
अकवचे
akavace |
अकवचे
akavace |
अकवचाः
akavacāḥ |
| Accusative |
अकवचाम्
akavacām |
अकवचे
akavace |
अकवचाः
akavacāḥ |
| Instrumental |
अकवचया
akavacayā |
अकवचाभ्याम्
akavacābhyām |
अकवचाभिः
akavacābhiḥ |
| Dative |
अकवचायै
akavacāyai |
अकवचाभ्याम्
akavacābhyām |
अकवचाभ्यः
akavacābhyaḥ |
| Ablative |
अकवचायाः
akavacāyāḥ |
अकवचाभ्याम्
akavacābhyām |
अकवचाभ्यः
akavacābhyaḥ |
| Genitive |
अकवचायाः
akavacāyāḥ |
अकवचयोः
akavacayoḥ |
अकवचानाम्
akavacānām |
| Locative |
अकवचायाम्
akavacāyām |
अकवचयोः
akavacayoḥ |
अकवचासु
akavacāsu |