Singular | Dual | Plural | |
Nominative |
अकाणाः
akāṇāḥ |
अकाणौ
akāṇau |
अकाणाः
akāṇāḥ |
Vocative |
अकाणाः
akāṇāḥ |
अकाणौ
akāṇau |
अकाणाः
akāṇāḥ |
Accusative |
अकाणाम्
akāṇām |
अकाणौ
akāṇau |
अकाणः
akāṇaḥ |
Instrumental |
अकाणा
akāṇā |
अकाणाभ्याम्
akāṇābhyām |
अकाणाभिः
akāṇābhiḥ |
Dative |
अकाणे
akāṇe |
अकाणाभ्याम्
akāṇābhyām |
अकाणाभ्यः
akāṇābhyaḥ |
Ablative |
अकाणः
akāṇaḥ |
अकाणाभ्याम्
akāṇābhyām |
अकाणाभ्यः
akāṇābhyaḥ |
Genitive |
अकाणः
akāṇaḥ |
अकाणोः
akāṇoḥ |
अकाणाम्
akāṇām |
Locative |
अकाणि
akāṇi |
अकाणोः
akāṇoḥ |
अकाणासु
akāṇāsu |