| Singular | Dual | Plural |
Nominative |
अकाण्डपातजातः
akāṇḍapātajātaḥ
|
अकाण्डपातजातौ
akāṇḍapātajātau
|
अकाण्डपातजाताः
akāṇḍapātajātāḥ
|
Vocative |
अकाण्डपातजात
akāṇḍapātajāta
|
अकाण्डपातजातौ
akāṇḍapātajātau
|
अकाण्डपातजाताः
akāṇḍapātajātāḥ
|
Accusative |
अकाण्डपातजातम्
akāṇḍapātajātam
|
अकाण्डपातजातौ
akāṇḍapātajātau
|
अकाण्डपातजातान्
akāṇḍapātajātān
|
Instrumental |
अकाण्डपातजातेन
akāṇḍapātajātena
|
अकाण्डपातजाताभ्याम्
akāṇḍapātajātābhyām
|
अकाण्डपातजातैः
akāṇḍapātajātaiḥ
|
Dative |
अकाण्डपातजाताय
akāṇḍapātajātāya
|
अकाण्डपातजाताभ्याम्
akāṇḍapātajātābhyām
|
अकाण्डपातजातेभ्यः
akāṇḍapātajātebhyaḥ
|
Ablative |
अकाण्डपातजातात्
akāṇḍapātajātāt
|
अकाण्डपातजाताभ्याम्
akāṇḍapātajātābhyām
|
अकाण्डपातजातेभ्यः
akāṇḍapātajātebhyaḥ
|
Genitive |
अकाण्डपातजातस्य
akāṇḍapātajātasya
|
अकाण्डपातजातयोः
akāṇḍapātajātayoḥ
|
अकाण्डपातजातानाम्
akāṇḍapātajātānām
|
Locative |
अकाण्डपातजाते
akāṇḍapātajāte
|
अकाण्डपातजातयोः
akāṇḍapātajātayoḥ
|
अकाण्डपातजातेषु
akāṇḍapātajāteṣu
|