Sanskrit tools

Sanskrit declension


Declension of अकाण्डपातजात akāṇḍapātajāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकाण्डपातजातः akāṇḍapātajātaḥ
अकाण्डपातजातौ akāṇḍapātajātau
अकाण्डपातजाताः akāṇḍapātajātāḥ
Vocative अकाण्डपातजात akāṇḍapātajāta
अकाण्डपातजातौ akāṇḍapātajātau
अकाण्डपातजाताः akāṇḍapātajātāḥ
Accusative अकाण्डपातजातम् akāṇḍapātajātam
अकाण्डपातजातौ akāṇḍapātajātau
अकाण्डपातजातान् akāṇḍapātajātān
Instrumental अकाण्डपातजातेन akāṇḍapātajātena
अकाण्डपातजाताभ्याम् akāṇḍapātajātābhyām
अकाण्डपातजातैः akāṇḍapātajātaiḥ
Dative अकाण्डपातजाताय akāṇḍapātajātāya
अकाण्डपातजाताभ्याम् akāṇḍapātajātābhyām
अकाण्डपातजातेभ्यः akāṇḍapātajātebhyaḥ
Ablative अकाण्डपातजातात् akāṇḍapātajātāt
अकाण्डपातजाताभ्याम् akāṇḍapātajātābhyām
अकाण्डपातजातेभ्यः akāṇḍapātajātebhyaḥ
Genitive अकाण्डपातजातस्य akāṇḍapātajātasya
अकाण्डपातजातयोः akāṇḍapātajātayoḥ
अकाण्डपातजातानाम् akāṇḍapātajātānām
Locative अकाण्डपातजाते akāṇḍapātajāte
अकाण्डपातजातयोः akāṇḍapātajātayoḥ
अकाण्डपातजातेषु akāṇḍapātajāteṣu