Singular | Dual | Plural | |
Nominative |
अकातरम्
akātaram |
अकातरे
akātare |
अकातराणि
akātarāṇi |
Vocative |
अकातर
akātara |
अकातरे
akātare |
अकातराणि
akātarāṇi |
Accusative |
अकातरम्
akātaram |
अकातरे
akātare |
अकातराणि
akātarāṇi |
Instrumental |
अकातरेण
akātareṇa |
अकातराभ्याम्
akātarābhyām |
अकातरैः
akātaraiḥ |
Dative |
अकातराय
akātarāya |
अकातराभ्याम्
akātarābhyām |
अकातरेभ्यः
akātarebhyaḥ |
Ablative |
अकातरात्
akātarāt |
अकातराभ्याम्
akātarābhyām |
अकातरेभ्यः
akātarebhyaḥ |
Genitive |
अकातरस्य
akātarasya |
अकातरयोः
akātarayoḥ |
अकातराणाम्
akātarāṇām |
Locative |
अकातरे
akātare |
अकातरयोः
akātarayoḥ |
अकातरेषु
akātareṣu |