Sanskrit tools

Sanskrit declension


Declension of असंनिकर्ष asaṁnikarṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंनिकर्षः asaṁnikarṣaḥ
असंनिकर्षौ asaṁnikarṣau
असंनिकर्षाः asaṁnikarṣāḥ
Vocative असंनिकर्ष asaṁnikarṣa
असंनिकर्षौ asaṁnikarṣau
असंनिकर्षाः asaṁnikarṣāḥ
Accusative असंनिकर्षम् asaṁnikarṣam
असंनिकर्षौ asaṁnikarṣau
असंनिकर्षान् asaṁnikarṣān
Instrumental असंनिकर्षेण asaṁnikarṣeṇa
असंनिकर्षाभ्याम् asaṁnikarṣābhyām
असंनिकर्षैः asaṁnikarṣaiḥ
Dative असंनिकर्षाय asaṁnikarṣāya
असंनिकर्षाभ्याम् asaṁnikarṣābhyām
असंनिकर्षेभ्यः asaṁnikarṣebhyaḥ
Ablative असंनिकर्षात् asaṁnikarṣāt
असंनिकर्षाभ्याम् asaṁnikarṣābhyām
असंनिकर्षेभ्यः asaṁnikarṣebhyaḥ
Genitive असंनिकर्षस्य asaṁnikarṣasya
असंनिकर्षयोः asaṁnikarṣayoḥ
असंनिकर्षाणाम् asaṁnikarṣāṇām
Locative असंनिकर्षे asaṁnikarṣe
असंनिकर्षयोः asaṁnikarṣayoḥ
असंनिकर्षेषु asaṁnikarṣeṣu