Sanskrit tools

Sanskrit declension


Declension of असंनिधान asaṁnidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंनिधानम् asaṁnidhānam
असंनिधाने asaṁnidhāne
असंनिधानानि asaṁnidhānāni
Vocative असंनिधान asaṁnidhāna
असंनिधाने asaṁnidhāne
असंनिधानानि asaṁnidhānāni
Accusative असंनिधानम् asaṁnidhānam
असंनिधाने asaṁnidhāne
असंनिधानानि asaṁnidhānāni
Instrumental असंनिधानेन asaṁnidhānena
असंनिधानाभ्याम् asaṁnidhānābhyām
असंनिधानैः asaṁnidhānaiḥ
Dative असंनिधानाय asaṁnidhānāya
असंनिधानाभ्याम् asaṁnidhānābhyām
असंनिधानेभ्यः asaṁnidhānebhyaḥ
Ablative असंनिधानात् asaṁnidhānāt
असंनिधानाभ्याम् asaṁnidhānābhyām
असंनिधानेभ्यः asaṁnidhānebhyaḥ
Genitive असंनिधानस्य asaṁnidhānasya
असंनिधानयोः asaṁnidhānayoḥ
असंनिधानानाम् asaṁnidhānānām
Locative असंनिधाने asaṁnidhāne
असंनिधानयोः asaṁnidhānayoḥ
असंनिधानेषु asaṁnidhāneṣu