| Singular | Dual | Plural |
Nominative |
असंनिधानम्
asaṁnidhānam
|
असंनिधाने
asaṁnidhāne
|
असंनिधानानि
asaṁnidhānāni
|
Vocative |
असंनिधान
asaṁnidhāna
|
असंनिधाने
asaṁnidhāne
|
असंनिधानानि
asaṁnidhānāni
|
Accusative |
असंनिधानम्
asaṁnidhānam
|
असंनिधाने
asaṁnidhāne
|
असंनिधानानि
asaṁnidhānāni
|
Instrumental |
असंनिधानेन
asaṁnidhānena
|
असंनिधानाभ्याम्
asaṁnidhānābhyām
|
असंनिधानैः
asaṁnidhānaiḥ
|
Dative |
असंनिधानाय
asaṁnidhānāya
|
असंनिधानाभ्याम्
asaṁnidhānābhyām
|
असंनिधानेभ्यः
asaṁnidhānebhyaḥ
|
Ablative |
असंनिधानात्
asaṁnidhānāt
|
असंनिधानाभ्याम्
asaṁnidhānābhyām
|
असंनिधानेभ्यः
asaṁnidhānebhyaḥ
|
Genitive |
असंनिधानस्य
asaṁnidhānasya
|
असंनिधानयोः
asaṁnidhānayoḥ
|
असंनिधानानाम्
asaṁnidhānānām
|
Locative |
असंनिधाने
asaṁnidhāne
|
असंनिधानयोः
asaṁnidhānayoḥ
|
असंनिधानेषु
asaṁnidhāneṣu
|