| Singular | Dual | Plural |
Nominative |
असप्तशफः
asaptaśaphaḥ
|
असप्तशफौ
asaptaśaphau
|
असप्तशफाः
asaptaśaphāḥ
|
Vocative |
असप्तशफ
asaptaśapha
|
असप्तशफौ
asaptaśaphau
|
असप्तशफाः
asaptaśaphāḥ
|
Accusative |
असप्तशफम्
asaptaśapham
|
असप्तशफौ
asaptaśaphau
|
असप्तशफान्
asaptaśaphān
|
Instrumental |
असप्तशफेन
asaptaśaphena
|
असप्तशफाभ्याम्
asaptaśaphābhyām
|
असप्तशफैः
asaptaśaphaiḥ
|
Dative |
असप्तशफाय
asaptaśaphāya
|
असप्तशफाभ्याम्
asaptaśaphābhyām
|
असप्तशफेभ्यः
asaptaśaphebhyaḥ
|
Ablative |
असप्तशफात्
asaptaśaphāt
|
असप्तशफाभ्याम्
asaptaśaphābhyām
|
असप्तशफेभ्यः
asaptaśaphebhyaḥ
|
Genitive |
असप्तशफस्य
asaptaśaphasya
|
असप्तशफयोः
asaptaśaphayoḥ
|
असप्तशफानाम्
asaptaśaphānām
|
Locative |
असप्तशफे
asaptaśaphe
|
असप्तशफयोः
asaptaśaphayoḥ
|
असप्तशफेषु
asaptaśapheṣu
|