Sanskrit tools

Sanskrit declension


Declension of असबन्धु asabandhu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असबन्धुः asabandhuḥ
असबन्धू asabandhū
असबन्धवः asabandhavaḥ
Vocative असबन्धो asabandho
असबन्धू asabandhū
असबन्धवः asabandhavaḥ
Accusative असबन्धुम् asabandhum
असबन्धू asabandhū
असबन्धूः asabandhūḥ
Instrumental असबन्ध्वा asabandhvā
असबन्धुभ्याम् asabandhubhyām
असबन्धुभिः asabandhubhiḥ
Dative असबन्धवे asabandhave
असबन्ध्वै asabandhvai
असबन्धुभ्याम् asabandhubhyām
असबन्धुभ्यः asabandhubhyaḥ
Ablative असबन्धोः asabandhoḥ
असबन्ध्वाः asabandhvāḥ
असबन्धुभ्याम् asabandhubhyām
असबन्धुभ्यः asabandhubhyaḥ
Genitive असबन्धोः asabandhoḥ
असबन्ध्वाः asabandhvāḥ
असबन्ध्वोः asabandhvoḥ
असबन्धूनाम् asabandhūnām
Locative असबन्धौ asabandhau
असबन्ध्वाम् asabandhvām
असबन्ध्वोः asabandhvoḥ
असबन्धुषु asabandhuṣu