Singular | Dual | Plural | |
Nominative |
असबन्धुः
asabandhuḥ |
असबन्धू
asabandhū |
असबन्धवः
asabandhavaḥ |
Vocative |
असबन्धो
asabandho |
असबन्धू
asabandhū |
असबन्धवः
asabandhavaḥ |
Accusative |
असबन्धुम्
asabandhum |
असबन्धू
asabandhū |
असबन्धूः
asabandhūḥ |
Instrumental |
असबन्ध्वा
asabandhvā |
असबन्धुभ्याम्
asabandhubhyām |
असबन्धुभिः
asabandhubhiḥ |
Dative |
असबन्धवे
asabandhave असबन्ध्वै asabandhvai |
असबन्धुभ्याम्
asabandhubhyām |
असबन्धुभ्यः
asabandhubhyaḥ |
Ablative |
असबन्धोः
asabandhoḥ असबन्ध्वाः asabandhvāḥ |
असबन्धुभ्याम्
asabandhubhyām |
असबन्धुभ्यः
asabandhubhyaḥ |
Genitive |
असबन्धोः
asabandhoḥ असबन्ध्वाः asabandhvāḥ |
असबन्ध्वोः
asabandhvoḥ |
असबन्धूनाम्
asabandhūnām |
Locative |
असबन्धौ
asabandhau असबन्ध्वाम् asabandhvām |
असबन्ध्वोः
asabandhvoḥ |
असबन्धुषु
asabandhuṣu |