Sanskrit tools

Sanskrit declension


Declension of असबन्धु asabandhu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असबन्धु asabandhu
असबन्धुनी asabandhunī
असबन्धूनि asabandhūni
Vocative असबन्धो asabandho
असबन्धु asabandhu
असबन्धुनी asabandhunī
असबन्धूनि asabandhūni
Accusative असबन्धु asabandhu
असबन्धुनी asabandhunī
असबन्धूनि asabandhūni
Instrumental असबन्धुना asabandhunā
असबन्धुभ्याम् asabandhubhyām
असबन्धुभिः asabandhubhiḥ
Dative असबन्धुने asabandhune
असबन्धुभ्याम् asabandhubhyām
असबन्धुभ्यः asabandhubhyaḥ
Ablative असबन्धुनः asabandhunaḥ
असबन्धुभ्याम् asabandhubhyām
असबन्धुभ्यः asabandhubhyaḥ
Genitive असबन्धुनः asabandhunaḥ
असबन्धुनोः asabandhunoḥ
असबन्धूनाम् asabandhūnām
Locative असबन्धुनि asabandhuni
असबन्धुनोः asabandhunoḥ
असबन्धुषु asabandhuṣu