Singular | Dual | Plural | |
Nominative |
असबन्धु
asabandhu |
असबन्धुनी
asabandhunī |
असबन्धूनि
asabandhūni |
Vocative |
असबन्धो
asabandho असबन्धु asabandhu |
असबन्धुनी
asabandhunī |
असबन्धूनि
asabandhūni |
Accusative |
असबन्धु
asabandhu |
असबन्धुनी
asabandhunī |
असबन्धूनि
asabandhūni |
Instrumental |
असबन्धुना
asabandhunā |
असबन्धुभ्याम्
asabandhubhyām |
असबन्धुभिः
asabandhubhiḥ |
Dative |
असबन्धुने
asabandhune |
असबन्धुभ्याम्
asabandhubhyām |
असबन्धुभ्यः
asabandhubhyaḥ |
Ablative |
असबन्धुनः
asabandhunaḥ |
असबन्धुभ्याम्
asabandhubhyām |
असबन्धुभ्यः
asabandhubhyaḥ |
Genitive |
असबन्धुनः
asabandhunaḥ |
असबन्धुनोः
asabandhunoḥ |
असबन्धूनाम्
asabandhūnām |
Locative |
असबन्धुनि
asabandhuni |
असबन्धुनोः
asabandhunoḥ |
असबन्धुषु
asabandhuṣu |