Singular | Dual | Plural | |
Nominative |
असभ्यः
asabhyaḥ |
असभ्यौ
asabhyau |
असभ्याः
asabhyāḥ |
Vocative |
असभ्य
asabhya |
असभ्यौ
asabhyau |
असभ्याः
asabhyāḥ |
Accusative |
असभ्यम्
asabhyam |
असभ्यौ
asabhyau |
असभ्यान्
asabhyān |
Instrumental |
असभ्येन
asabhyena |
असभ्याभ्याम्
asabhyābhyām |
असभ्यैः
asabhyaiḥ |
Dative |
असभ्याय
asabhyāya |
असभ्याभ्याम्
asabhyābhyām |
असभ्येभ्यः
asabhyebhyaḥ |
Ablative |
असभ्यात्
asabhyāt |
असभ्याभ्याम्
asabhyābhyām |
असभ्येभ्यः
asabhyebhyaḥ |
Genitive |
असभ्यस्य
asabhyasya |
असभ्ययोः
asabhyayoḥ |
असभ्यानाम्
asabhyānām |
Locative |
असभ्ये
asabhye |
असभ्ययोः
asabhyayoḥ |
असभ्येषु
asabhyeṣu |