Singular | Dual | Plural | |
Nominative |
असभ्या
asabhyā |
असभ्ये
asabhye |
असभ्याः
asabhyāḥ |
Vocative |
असभ्ये
asabhye |
असभ्ये
asabhye |
असभ्याः
asabhyāḥ |
Accusative |
असभ्याम्
asabhyām |
असभ्ये
asabhye |
असभ्याः
asabhyāḥ |
Instrumental |
असभ्यया
asabhyayā |
असभ्याभ्याम्
asabhyābhyām |
असभ्याभिः
asabhyābhiḥ |
Dative |
असभ्यायै
asabhyāyai |
असभ्याभ्याम्
asabhyābhyām |
असभ्याभ्यः
asabhyābhyaḥ |
Ablative |
असभ्यायाः
asabhyāyāḥ |
असभ्याभ्याम्
asabhyābhyām |
असभ्याभ्यः
asabhyābhyaḥ |
Genitive |
असभ्यायाः
asabhyāyāḥ |
असभ्ययोः
asabhyayoḥ |
असभ्यानाम्
asabhyānām |
Locative |
असभ्यायाम्
asabhyāyām |
असभ्ययोः
asabhyayoḥ |
असभ्यासु
asabhyāsu |