Sanskrit tools

Sanskrit declension


Declension of असभ्य asabhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असभ्यम् asabhyam
असभ्ये asabhye
असभ्यानि asabhyāni
Vocative असभ्य asabhya
असभ्ये asabhye
असभ्यानि asabhyāni
Accusative असभ्यम् asabhyam
असभ्ये asabhye
असभ्यानि asabhyāni
Instrumental असभ्येन asabhyena
असभ्याभ्याम् asabhyābhyām
असभ्यैः asabhyaiḥ
Dative असभ्याय asabhyāya
असभ्याभ्याम् asabhyābhyām
असभ्येभ्यः asabhyebhyaḥ
Ablative असभ्यात् asabhyāt
असभ्याभ्याम् asabhyābhyām
असभ्येभ्यः asabhyebhyaḥ
Genitive असभ्यस्य asabhyasya
असभ्ययोः asabhyayoḥ
असभ्यानाम् asabhyānām
Locative असभ्ये asabhye
असभ्ययोः asabhyayoḥ
असभ्येषु asabhyeṣu