Singular | Dual | Plural | |
Nominative |
असमसमा
asamasamā |
असमसमे
asamasame |
असमसमाः
asamasamāḥ |
Vocative |
असमसमे
asamasame |
असमसमे
asamasame |
असमसमाः
asamasamāḥ |
Accusative |
असमसमाम्
asamasamām |
असमसमे
asamasame |
असमसमाः
asamasamāḥ |
Instrumental |
असमसमया
asamasamayā |
असमसमाभ्याम्
asamasamābhyām |
असमसमाभिः
asamasamābhiḥ |
Dative |
असमसमायै
asamasamāyai |
असमसमाभ्याम्
asamasamābhyām |
असमसमाभ्यः
asamasamābhyaḥ |
Ablative |
असमसमायाः
asamasamāyāḥ |
असमसमाभ्याम्
asamasamābhyām |
असमसमाभ्यः
asamasamābhyaḥ |
Genitive |
असमसमायाः
asamasamāyāḥ |
असमसमयोः
asamasamayoḥ |
असमसमानाम्
asamasamānām |
Locative |
असमसमायाम्
asamasamāyām |
असमसमयोः
asamasamayoḥ |
असमसमासु
asamasamāsu |