Singular | Dual | Plural | |
Nominative |
असमातिः
asamātiḥ |
असमाती
asamātī |
असमातयः
asamātayaḥ |
Vocative |
असमाते
asamāte |
असमाती
asamātī |
असमातयः
asamātayaḥ |
Accusative |
असमातिम्
asamātim |
असमाती
asamātī |
असमातीः
asamātīḥ |
Instrumental |
असमात्या
asamātyā |
असमातिभ्याम्
asamātibhyām |
असमातिभिः
asamātibhiḥ |
Dative |
असमातये
asamātaye असमात्यै asamātyai |
असमातिभ्याम्
asamātibhyām |
असमातिभ्यः
asamātibhyaḥ |
Ablative |
असमातेः
asamāteḥ असमात्याः asamātyāḥ |
असमातिभ्याम्
asamātibhyām |
असमातिभ्यः
asamātibhyaḥ |
Genitive |
असमातेः
asamāteḥ असमात्याः asamātyāḥ |
असमात्योः
asamātyoḥ |
असमातीनाम्
asamātīnām |
Locative |
असमातौ
asamātau असमात्याम् asamātyām |
असमात्योः
asamātyoḥ |
असमातिषु
asamātiṣu |