Sanskrit tools

Sanskrit declension


Declension of असमानकारण asamānakāraṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमानकारणः asamānakāraṇaḥ
असमानकारणौ asamānakāraṇau
असमानकारणाः asamānakāraṇāḥ
Vocative असमानकारण asamānakāraṇa
असमानकारणौ asamānakāraṇau
असमानकारणाः asamānakāraṇāḥ
Accusative असमानकारणम् asamānakāraṇam
असमानकारणौ asamānakāraṇau
असमानकारणान् asamānakāraṇān
Instrumental असमानकारणेन asamānakāraṇena
असमानकारणाभ्याम् asamānakāraṇābhyām
असमानकारणैः asamānakāraṇaiḥ
Dative असमानकारणाय asamānakāraṇāya
असमानकारणाभ्याम् asamānakāraṇābhyām
असमानकारणेभ्यः asamānakāraṇebhyaḥ
Ablative असमानकारणात् asamānakāraṇāt
असमानकारणाभ्याम् asamānakāraṇābhyām
असमानकारणेभ्यः asamānakāraṇebhyaḥ
Genitive असमानकारणस्य asamānakāraṇasya
असमानकारणयोः asamānakāraṇayoḥ
असमानकारणानाम् asamānakāraṇānām
Locative असमानकारणे asamānakāraṇe
असमानकारणयोः asamānakāraṇayoḥ
असमानकारणेषु asamānakāraṇeṣu