| Singular | Dual | Plural |
Nominative |
असमानकारणम्
asamānakāraṇam
|
असमानकारणे
asamānakāraṇe
|
असमानकारणानि
asamānakāraṇāni
|
Vocative |
असमानकारण
asamānakāraṇa
|
असमानकारणे
asamānakāraṇe
|
असमानकारणानि
asamānakāraṇāni
|
Accusative |
असमानकारणम्
asamānakāraṇam
|
असमानकारणे
asamānakāraṇe
|
असमानकारणानि
asamānakāraṇāni
|
Instrumental |
असमानकारणेन
asamānakāraṇena
|
असमानकारणाभ्याम्
asamānakāraṇābhyām
|
असमानकारणैः
asamānakāraṇaiḥ
|
Dative |
असमानकारणाय
asamānakāraṇāya
|
असमानकारणाभ्याम्
asamānakāraṇābhyām
|
असमानकारणेभ्यः
asamānakāraṇebhyaḥ
|
Ablative |
असमानकारणात्
asamānakāraṇāt
|
असमानकारणाभ्याम्
asamānakāraṇābhyām
|
असमानकारणेभ्यः
asamānakāraṇebhyaḥ
|
Genitive |
असमानकारणस्य
asamānakāraṇasya
|
असमानकारणयोः
asamānakāraṇayoḥ
|
असमानकारणानाम्
asamānakāraṇānām
|
Locative |
असमानकारणे
asamānakāraṇe
|
असमानकारणयोः
asamānakāraṇayoḥ
|
असमानकारणेषु
asamānakāraṇeṣu
|