Sanskrit tools

Sanskrit declension


Declension of असमानकारण asamānakāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमानकारणम् asamānakāraṇam
असमानकारणे asamānakāraṇe
असमानकारणानि asamānakāraṇāni
Vocative असमानकारण asamānakāraṇa
असमानकारणे asamānakāraṇe
असमानकारणानि asamānakāraṇāni
Accusative असमानकारणम् asamānakāraṇam
असमानकारणे asamānakāraṇe
असमानकारणानि asamānakāraṇāni
Instrumental असमानकारणेन asamānakāraṇena
असमानकारणाभ्याम् asamānakāraṇābhyām
असमानकारणैः asamānakāraṇaiḥ
Dative असमानकारणाय asamānakāraṇāya
असमानकारणाभ्याम् asamānakāraṇābhyām
असमानकारणेभ्यः asamānakāraṇebhyaḥ
Ablative असमानकारणात् asamānakāraṇāt
असमानकारणाभ्याम् asamānakāraṇābhyām
असमानकारणेभ्यः asamānakāraṇebhyaḥ
Genitive असमानकारणस्य asamānakāraṇasya
असमानकारणयोः asamānakāraṇayoḥ
असमानकारणानाम् asamānakāraṇānām
Locative असमानकारणे asamānakāraṇe
असमानकारणयोः asamānakāraṇayoḥ
असमानकारणेषु asamānakāraṇeṣu