| Singular | Dual | Plural |
Nominative |
असमर्था
asamarthā
|
असमर्थे
asamarthe
|
असमर्थाः
asamarthāḥ
|
Vocative |
असमर्थे
asamarthe
|
असमर्थे
asamarthe
|
असमर्थाः
asamarthāḥ
|
Accusative |
असमर्थाम्
asamarthām
|
असमर्थे
asamarthe
|
असमर्थाः
asamarthāḥ
|
Instrumental |
असमर्थया
asamarthayā
|
असमर्थाभ्याम्
asamarthābhyām
|
असमर्थाभिः
asamarthābhiḥ
|
Dative |
असमर्थायै
asamarthāyai
|
असमर्थाभ्याम्
asamarthābhyām
|
असमर्थाभ्यः
asamarthābhyaḥ
|
Ablative |
असमर्थायाः
asamarthāyāḥ
|
असमर्थाभ्याम्
asamarthābhyām
|
असमर्थाभ्यः
asamarthābhyaḥ
|
Genitive |
असमर्थायाः
asamarthāyāḥ
|
असमर्थयोः
asamarthayoḥ
|
असमर्थानाम्
asamarthānām
|
Locative |
असमर्थायाम्
asamarthāyām
|
असमर्थयोः
asamarthayoḥ
|
असमर्थासु
asamarthāsu
|