Sanskrit tools

Sanskrit declension


Declension of असमर्था asamarthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमर्था asamarthā
असमर्थे asamarthe
असमर्थाः asamarthāḥ
Vocative असमर्थे asamarthe
असमर्थे asamarthe
असमर्थाः asamarthāḥ
Accusative असमर्थाम् asamarthām
असमर्थे asamarthe
असमर्थाः asamarthāḥ
Instrumental असमर्थया asamarthayā
असमर्थाभ्याम् asamarthābhyām
असमर्थाभिः asamarthābhiḥ
Dative असमर्थायै asamarthāyai
असमर्थाभ्याम् asamarthābhyām
असमर्थाभ्यः asamarthābhyaḥ
Ablative असमर्थायाः asamarthāyāḥ
असमर्थाभ्याम् asamarthābhyām
असमर्थाभ्यः asamarthābhyaḥ
Genitive असमर्थायाः asamarthāyāḥ
असमर्थयोः asamarthayoḥ
असमर्थानाम् asamarthānām
Locative असमर्थायाम् asamarthāyām
असमर्थयोः asamarthayoḥ
असमर्थासु asamarthāsu