Sanskrit tools

Sanskrit declension


Declension of असमष्टकाव्या asamaṣṭakāvyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमष्टकाव्या asamaṣṭakāvyā
असमष्टकाव्ये asamaṣṭakāvye
असमष्टकाव्याः asamaṣṭakāvyāḥ
Vocative असमष्टकाव्ये asamaṣṭakāvye
असमष्टकाव्ये asamaṣṭakāvye
असमष्टकाव्याः asamaṣṭakāvyāḥ
Accusative असमष्टकाव्याम् asamaṣṭakāvyām
असमष्टकाव्ये asamaṣṭakāvye
असमष्टकाव्याः asamaṣṭakāvyāḥ
Instrumental असमष्टकाव्यया asamaṣṭakāvyayā
असमष्टकाव्याभ्याम् asamaṣṭakāvyābhyām
असमष्टकाव्याभिः asamaṣṭakāvyābhiḥ
Dative असमष्टकाव्यायै asamaṣṭakāvyāyai
असमष्टकाव्याभ्याम् asamaṣṭakāvyābhyām
असमष्टकाव्याभ्यः asamaṣṭakāvyābhyaḥ
Ablative असमष्टकाव्यायाः asamaṣṭakāvyāyāḥ
असमष्टकाव्याभ्याम् asamaṣṭakāvyābhyām
असमष्टकाव्याभ्यः asamaṣṭakāvyābhyaḥ
Genitive असमष्टकाव्यायाः asamaṣṭakāvyāyāḥ
असमष्टकाव्ययोः asamaṣṭakāvyayoḥ
असमष्टकाव्यानाम् asamaṣṭakāvyānām
Locative असमष्टकाव्यायाम् asamaṣṭakāvyāyām
असमष्टकाव्ययोः asamaṣṭakāvyayoḥ
असमष्टकाव्यासु asamaṣṭakāvyāsu