Sanskrit tools

Sanskrit declension


Declension of असमस्त asamasta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमस्तः asamastaḥ
असमस्तौ asamastau
असमस्ताः asamastāḥ
Vocative असमस्त asamasta
असमस्तौ asamastau
असमस्ताः asamastāḥ
Accusative असमस्तम् asamastam
असमस्तौ asamastau
असमस्तान् asamastān
Instrumental असमस्तेन asamastena
असमस्ताभ्याम् asamastābhyām
असमस्तैः asamastaiḥ
Dative असमस्ताय asamastāya
असमस्ताभ्याम् asamastābhyām
असमस्तेभ्यः asamastebhyaḥ
Ablative असमस्तात् asamastāt
असमस्ताभ्याम् asamastābhyām
असमस्तेभ्यः asamastebhyaḥ
Genitive असमस्तस्य asamastasya
असमस्तयोः asamastayoḥ
असमस्तानाम् asamastānām
Locative असमस्ते asamaste
असमस्तयोः asamastayoḥ
असमस्तेषु asamasteṣu