Sanskrit tools

Sanskrit declension


Declension of असमस्ता asamastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमस्ता asamastā
असमस्ते asamaste
असमस्ताः asamastāḥ
Vocative असमस्ते asamaste
असमस्ते asamaste
असमस्ताः asamastāḥ
Accusative असमस्ताम् asamastām
असमस्ते asamaste
असमस्ताः asamastāḥ
Instrumental असमस्तया asamastayā
असमस्ताभ्याम् asamastābhyām
असमस्ताभिः asamastābhiḥ
Dative असमस्तायै asamastāyai
असमस्ताभ्याम् asamastābhyām
असमस्ताभ्यः asamastābhyaḥ
Ablative असमस्तायाः asamastāyāḥ
असमस्ताभ्याम् asamastābhyām
असमस्ताभ्यः asamastābhyaḥ
Genitive असमस्तायाः asamastāyāḥ
असमस्तयोः asamastayoḥ
असमस्तानाम् asamastānām
Locative असमस्तायाम् asamastāyām
असमस्तयोः asamastayoḥ
असमस्तासु asamastāsu