Singular | Dual | Plural | |
Nominative |
असमस्ता
asamastā |
असमस्ते
asamaste |
असमस्ताः
asamastāḥ |
Vocative |
असमस्ते
asamaste |
असमस्ते
asamaste |
असमस्ताः
asamastāḥ |
Accusative |
असमस्ताम्
asamastām |
असमस्ते
asamaste |
असमस्ताः
asamastāḥ |
Instrumental |
असमस्तया
asamastayā |
असमस्ताभ्याम्
asamastābhyām |
असमस्ताभिः
asamastābhiḥ |
Dative |
असमस्तायै
asamastāyai |
असमस्ताभ्याम्
asamastābhyām |
असमस्ताभ्यः
asamastābhyaḥ |
Ablative |
असमस्तायाः
asamastāyāḥ |
असमस्ताभ्याम्
asamastābhyām |
असमस्ताभ्यः
asamastābhyaḥ |
Genitive |
असमस्तायाः
asamastāyāḥ |
असमस्तयोः
asamastayoḥ |
असमस्तानाम्
asamastānām |
Locative |
असमस्तायाम्
asamastāyām |
असमस्तयोः
asamastayoḥ |
असमस्तासु
asamastāsu |