Sanskrit tools

Sanskrit declension


Declension of असमाप्त asamāpta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमाप्तम् asamāptam
असमाप्ते asamāpte
असमाप्तानि asamāptāni
Vocative असमाप्त asamāpta
असमाप्ते asamāpte
असमाप्तानि asamāptāni
Accusative असमाप्तम् asamāptam
असमाप्ते asamāpte
असमाप्तानि asamāptāni
Instrumental असमाप्तेन asamāptena
असमाप्ताभ्याम् asamāptābhyām
असमाप्तैः asamāptaiḥ
Dative असमाप्ताय asamāptāya
असमाप्ताभ्याम् asamāptābhyām
असमाप्तेभ्यः asamāptebhyaḥ
Ablative असमाप्तात् asamāptāt
असमाप्ताभ्याम् asamāptābhyām
असमाप्तेभ्यः asamāptebhyaḥ
Genitive असमाप्तस्य asamāptasya
असमाप्तयोः asamāptayoḥ
असमाप्तानाम् asamāptānām
Locative असमाप्ते asamāpte
असमाप्तयोः asamāptayoḥ
असमाप्तेषु asamāpteṣu