| Singular | Dual | Plural |
Nominative |
असमाप्तम्
asamāptam
|
असमाप्ते
asamāpte
|
असमाप्तानि
asamāptāni
|
Vocative |
असमाप्त
asamāpta
|
असमाप्ते
asamāpte
|
असमाप्तानि
asamāptāni
|
Accusative |
असमाप्तम्
asamāptam
|
असमाप्ते
asamāpte
|
असमाप्तानि
asamāptāni
|
Instrumental |
असमाप्तेन
asamāptena
|
असमाप्ताभ्याम्
asamāptābhyām
|
असमाप्तैः
asamāptaiḥ
|
Dative |
असमाप्ताय
asamāptāya
|
असमाप्ताभ्याम्
asamāptābhyām
|
असमाप्तेभ्यः
asamāptebhyaḥ
|
Ablative |
असमाप्तात्
asamāptāt
|
असमाप्ताभ्याम्
asamāptābhyām
|
असमाप्तेभ्यः
asamāptebhyaḥ
|
Genitive |
असमाप्तस्य
asamāptasya
|
असमाप्तयोः
asamāptayoḥ
|
असमाप्तानाम्
asamāptānām
|
Locative |
असमाप्ते
asamāpte
|
असमाप्तयोः
asamāptayoḥ
|
असमाप्तेषु
asamāpteṣu
|