Singular | Dual | Plural | |
Nominative |
असमाप्तिः
asamāptiḥ |
असमाप्ती
asamāptī |
असमाप्तयः
asamāptayaḥ |
Vocative |
असमाप्ते
asamāpte |
असमाप्ती
asamāptī |
असमाप्तयः
asamāptayaḥ |
Accusative |
असमाप्तिम्
asamāptim |
असमाप्ती
asamāptī |
असमाप्तीः
asamāptīḥ |
Instrumental |
असमाप्त्या
asamāptyā |
असमाप्तिभ्याम्
asamāptibhyām |
असमाप्तिभिः
asamāptibhiḥ |
Dative |
असमाप्तये
asamāptaye असमाप्त्यै asamāptyai |
असमाप्तिभ्याम्
asamāptibhyām |
असमाप्तिभ्यः
asamāptibhyaḥ |
Ablative |
असमाप्तेः
asamāpteḥ असमाप्त्याः asamāptyāḥ |
असमाप्तिभ्याम्
asamāptibhyām |
असमाप्तिभ्यः
asamāptibhyaḥ |
Genitive |
असमाप्तेः
asamāpteḥ असमाप्त्याः asamāptyāḥ |
असमाप्त्योः
asamāptyoḥ |
असमाप्तीनाम्
asamāptīnām |
Locative |
असमाप्तौ
asamāptau असमाप्त्याम् asamāptyām |
असमाप्त्योः
asamāptyoḥ |
असमाप्तिषु
asamāptiṣu |