Sanskrit tools

Sanskrit declension


Declension of असमावृत्तिक asamāvṛttika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमावृत्तिकः asamāvṛttikaḥ
असमावृत्तिकौ asamāvṛttikau
असमावृत्तिकाः asamāvṛttikāḥ
Vocative असमावृत्तिक asamāvṛttika
असमावृत्तिकौ asamāvṛttikau
असमावृत्तिकाः asamāvṛttikāḥ
Accusative असमावृत्तिकम् asamāvṛttikam
असमावृत्तिकौ asamāvṛttikau
असमावृत्तिकान् asamāvṛttikān
Instrumental असमावृत्तिकेन asamāvṛttikena
असमावृत्तिकाभ्याम् asamāvṛttikābhyām
असमावृत्तिकैः asamāvṛttikaiḥ
Dative असमावृत्तिकाय asamāvṛttikāya
असमावृत्तिकाभ्याम् asamāvṛttikābhyām
असमावृत्तिकेभ्यः asamāvṛttikebhyaḥ
Ablative असमावृत्तिकात् asamāvṛttikāt
असमावृत्तिकाभ्याम् asamāvṛttikābhyām
असमावृत्तिकेभ्यः asamāvṛttikebhyaḥ
Genitive असमावृत्तिकस्य asamāvṛttikasya
असमावृत्तिकयोः asamāvṛttikayoḥ
असमावृत्तिकानाम् asamāvṛttikānām
Locative असमावृत्तिके asamāvṛttike
असमावृत्तिकयोः asamāvṛttikayoḥ
असमावृत्तिकेषु asamāvṛttikeṣu