Sanskrit tools

Sanskrit declension


Declension of असमीक्ष्यकारिन् asamīkṣyakārin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative असमीक्ष्यकारि asamīkṣyakāri
असमीक्ष्यकारिणी asamīkṣyakāriṇī
असमीक्ष्यकारीणि asamīkṣyakārīṇi
Vocative असमीक्ष्यकारि asamīkṣyakāri
असमीक्ष्यकारिन् asamīkṣyakārin
असमीक्ष्यकारिणी asamīkṣyakāriṇī
असमीक्ष्यकारीणि asamīkṣyakārīṇi
Accusative असमीक्ष्यकारि asamīkṣyakāri
असमीक्ष्यकारिणी asamīkṣyakāriṇī
असमीक्ष्यकारीणि asamīkṣyakārīṇi
Instrumental असमीक्ष्यकारिणा asamīkṣyakāriṇā
असमीक्ष्यकारिभ्याम् asamīkṣyakāribhyām
असमीक्ष्यकारिभिः asamīkṣyakāribhiḥ
Dative असमीक्ष्यकारिणे asamīkṣyakāriṇe
असमीक्ष्यकारिभ्याम् asamīkṣyakāribhyām
असमीक्ष्यकारिभ्यः asamīkṣyakāribhyaḥ
Ablative असमीक्ष्यकारिणः asamīkṣyakāriṇaḥ
असमीक्ष्यकारिभ्याम् asamīkṣyakāribhyām
असमीक्ष्यकारिभ्यः asamīkṣyakāribhyaḥ
Genitive असमीक्ष्यकारिणः asamīkṣyakāriṇaḥ
असमीक्ष्यकारिणोः asamīkṣyakāriṇoḥ
असमीक्ष्यकारिणम् asamīkṣyakāriṇam
Locative असमीक्ष्यकारिणि asamīkṣyakāriṇi
असमीक्ष्यकारिणोः asamīkṣyakāriṇoḥ
असमीक्ष्यकारिषु asamīkṣyakāriṣu