| Singular | Dual | Plural |
Nominative |
असमृद्धम्
asamṛddham
|
असमृद्धे
asamṛddhe
|
असमृद्धानि
asamṛddhāni
|
Vocative |
असमृद्ध
asamṛddha
|
असमृद्धे
asamṛddhe
|
असमृद्धानि
asamṛddhāni
|
Accusative |
असमृद्धम्
asamṛddham
|
असमृद्धे
asamṛddhe
|
असमृद्धानि
asamṛddhāni
|
Instrumental |
असमृद्धेन
asamṛddhena
|
असमृद्धाभ्याम्
asamṛddhābhyām
|
असमृद्धैः
asamṛddhaiḥ
|
Dative |
असमृद्धाय
asamṛddhāya
|
असमृद्धाभ्याम्
asamṛddhābhyām
|
असमृद्धेभ्यः
asamṛddhebhyaḥ
|
Ablative |
असमृद्धात्
asamṛddhāt
|
असमृद्धाभ्याम्
asamṛddhābhyām
|
असमृद्धेभ्यः
asamṛddhebhyaḥ
|
Genitive |
असमृद्धस्य
asamṛddhasya
|
असमृद्धयोः
asamṛddhayoḥ
|
असमृद्धानाम्
asamṛddhānām
|
Locative |
असमृद्धे
asamṛddhe
|
असमृद्धयोः
asamṛddhayoḥ
|
असमृद्धेषु
asamṛddheṣu
|