Sanskrit tools

Sanskrit declension


Declension of असमृद्ध asamṛddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमृद्धम् asamṛddham
असमृद्धे asamṛddhe
असमृद्धानि asamṛddhāni
Vocative असमृद्ध asamṛddha
असमृद्धे asamṛddhe
असमृद्धानि asamṛddhāni
Accusative असमृद्धम् asamṛddham
असमृद्धे asamṛddhe
असमृद्धानि asamṛddhāni
Instrumental असमृद्धेन asamṛddhena
असमृद्धाभ्याम् asamṛddhābhyām
असमृद्धैः asamṛddhaiḥ
Dative असमृद्धाय asamṛddhāya
असमृद्धाभ्याम् asamṛddhābhyām
असमृद्धेभ्यः asamṛddhebhyaḥ
Ablative असमृद्धात् asamṛddhāt
असमृद्धाभ्याम् asamṛddhābhyām
असमृद्धेभ्यः asamṛddhebhyaḥ
Genitive असमृद्धस्य asamṛddhasya
असमृद्धयोः asamṛddhayoḥ
असमृद्धानाम् asamṛddhānām
Locative असमृद्धे asamṛddhe
असमृद्धयोः asamṛddhayoḥ
असमृद्धेषु asamṛddheṣu