Sanskrit tools

Sanskrit declension


Declension of असमृद्धि asamṛddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमृद्धिः asamṛddhiḥ
असमृद्धी asamṛddhī
असमृद्धयः asamṛddhayaḥ
Vocative असमृद्धे asamṛddhe
असमृद्धी asamṛddhī
असमृद्धयः asamṛddhayaḥ
Accusative असमृद्धिम् asamṛddhim
असमृद्धी asamṛddhī
असमृद्धीः asamṛddhīḥ
Instrumental असमृद्ध्या asamṛddhyā
असमृद्धिभ्याम् asamṛddhibhyām
असमृद्धिभिः asamṛddhibhiḥ
Dative असमृद्धये asamṛddhaye
असमृद्ध्यै asamṛddhyai
असमृद्धिभ्याम् asamṛddhibhyām
असमृद्धिभ्यः asamṛddhibhyaḥ
Ablative असमृद्धेः asamṛddheḥ
असमृद्ध्याः asamṛddhyāḥ
असमृद्धिभ्याम् asamṛddhibhyām
असमृद्धिभ्यः asamṛddhibhyaḥ
Genitive असमृद्धेः asamṛddheḥ
असमृद्ध्याः asamṛddhyāḥ
असमृद्ध्योः asamṛddhyoḥ
असमृद्धीनाम् asamṛddhīnām
Locative असमृद्धौ asamṛddhau
असमृद्ध्याम् asamṛddhyām
असमृद्ध्योः asamṛddhyoḥ
असमृद्धिषु asamṛddhiṣu