Singular | Dual | Plural | |
Nominative |
असमेतः
asametaḥ |
असमेतौ
asametau |
असमेताः
asametāḥ |
Vocative |
असमेत
asameta |
असमेतौ
asametau |
असमेताः
asametāḥ |
Accusative |
असमेतम्
asametam |
असमेतौ
asametau |
असमेतान्
asametān |
Instrumental |
असमेतेन
asametena |
असमेताभ्याम्
asametābhyām |
असमेतैः
asametaiḥ |
Dative |
असमेताय
asametāya |
असमेताभ्याम्
asametābhyām |
असमेतेभ्यः
asametebhyaḥ |
Ablative |
असमेतात्
asametāt |
असमेताभ्याम्
asametābhyām |
असमेतेभ्यः
asametebhyaḥ |
Genitive |
असमेतस्य
asametasya |
असमेतयोः
asametayoḥ |
असमेतानाम्
asametānām |
Locative |
असमेते
asamete |
असमेतयोः
asametayoḥ |
असमेतेषु
asameteṣu |