Sanskrit tools

Sanskrit declension


Declension of असमेता asametā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असमेता asametā
असमेते asamete
असमेताः asametāḥ
Vocative असमेते asamete
असमेते asamete
असमेताः asametāḥ
Accusative असमेताम् asametām
असमेते asamete
असमेताः asametāḥ
Instrumental असमेतया asametayā
असमेताभ्याम् asametābhyām
असमेताभिः asametābhiḥ
Dative असमेतायै asametāyai
असमेताभ्याम् asametābhyām
असमेताभ्यः asametābhyaḥ
Ablative असमेतायाः asametāyāḥ
असमेताभ्याम् asametābhyām
असमेताभ्यः asametābhyaḥ
Genitive असमेतायाः asametāyāḥ
असमेतयोः asametayoḥ
असमेतानाम् asametānām
Locative असमेतायाम् asametāyām
असमेतयोः asametayoḥ
असमेतासु asametāsu