| Singular | Dual | Plural |
Nominative |
असंपन्ना
asaṁpannā
|
असंपन्ने
asaṁpanne
|
असंपन्नाः
asaṁpannāḥ
|
Vocative |
असंपन्ने
asaṁpanne
|
असंपन्ने
asaṁpanne
|
असंपन्नाः
asaṁpannāḥ
|
Accusative |
असंपन्नाम्
asaṁpannām
|
असंपन्ने
asaṁpanne
|
असंपन्नाः
asaṁpannāḥ
|
Instrumental |
असंपन्नया
asaṁpannayā
|
असंपन्नाभ्याम्
asaṁpannābhyām
|
असंपन्नाभिः
asaṁpannābhiḥ
|
Dative |
असंपन्नायै
asaṁpannāyai
|
असंपन्नाभ्याम्
asaṁpannābhyām
|
असंपन्नाभ्यः
asaṁpannābhyaḥ
|
Ablative |
असंपन्नायाः
asaṁpannāyāḥ
|
असंपन्नाभ्याम्
asaṁpannābhyām
|
असंपन्नाभ्यः
asaṁpannābhyaḥ
|
Genitive |
असंपन्नायाः
asaṁpannāyāḥ
|
असंपन्नयोः
asaṁpannayoḥ
|
असंपन्नानाम्
asaṁpannānām
|
Locative |
असंपन्नायाम्
asaṁpannāyām
|
असंपन्नयोः
asaṁpannayoḥ
|
असंपन्नासु
asaṁpannāsu
|