Sanskrit tools

Sanskrit declension


Declension of असंपाठ्या asaṁpāṭhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंपाठ्या asaṁpāṭhyā
असंपाठ्ये asaṁpāṭhye
असंपाठ्याः asaṁpāṭhyāḥ
Vocative असंपाठ्ये asaṁpāṭhye
असंपाठ्ये asaṁpāṭhye
असंपाठ्याः asaṁpāṭhyāḥ
Accusative असंपाठ्याम् asaṁpāṭhyām
असंपाठ्ये asaṁpāṭhye
असंपाठ्याः asaṁpāṭhyāḥ
Instrumental असंपाठ्यया asaṁpāṭhyayā
असंपाठ्याभ्याम् asaṁpāṭhyābhyām
असंपाठ्याभिः asaṁpāṭhyābhiḥ
Dative असंपाठ्यायै asaṁpāṭhyāyai
असंपाठ्याभ्याम् asaṁpāṭhyābhyām
असंपाठ्याभ्यः asaṁpāṭhyābhyaḥ
Ablative असंपाठ्यायाः asaṁpāṭhyāyāḥ
असंपाठ्याभ्याम् asaṁpāṭhyābhyām
असंपाठ्याभ्यः asaṁpāṭhyābhyaḥ
Genitive असंपाठ्यायाः asaṁpāṭhyāyāḥ
असंपाठ्ययोः asaṁpāṭhyayoḥ
असंपाठ्यानाम् asaṁpāṭhyānām
Locative असंपाठ्यायाम् asaṁpāṭhyāyām
असंपाठ्ययोः asaṁpāṭhyayoḥ
असंपाठ्यासु asaṁpāṭhyāsu