Sanskrit tools

Sanskrit declension


Declension of असंपात asaṁpāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंपातः asaṁpātaḥ
असंपातौ asaṁpātau
असंपाताः asaṁpātāḥ
Vocative असंपात asaṁpāta
असंपातौ asaṁpātau
असंपाताः asaṁpātāḥ
Accusative असंपातम् asaṁpātam
असंपातौ asaṁpātau
असंपातान् asaṁpātān
Instrumental असंपातेन asaṁpātena
असंपाताभ्याम् asaṁpātābhyām
असंपातैः asaṁpātaiḥ
Dative असंपाताय asaṁpātāya
असंपाताभ्याम् asaṁpātābhyām
असंपातेभ्यः asaṁpātebhyaḥ
Ablative असंपातात् asaṁpātāt
असंपाताभ्याम् asaṁpātābhyām
असंपातेभ्यः asaṁpātebhyaḥ
Genitive असंपातस्य asaṁpātasya
असंपातयोः asaṁpātayoḥ
असंपातानाम् asaṁpātānām
Locative असंपाते asaṁpāte
असंपातयोः asaṁpātayoḥ
असंपातेषु asaṁpāteṣu