Singular | Dual | Plural | |
Nominative |
असंपातम्
asaṁpātam |
असंपाते
asaṁpāte |
असंपातानि
asaṁpātāni |
Vocative |
असंपात
asaṁpāta |
असंपाते
asaṁpāte |
असंपातानि
asaṁpātāni |
Accusative |
असंपातम्
asaṁpātam |
असंपाते
asaṁpāte |
असंपातानि
asaṁpātāni |
Instrumental |
असंपातेन
asaṁpātena |
असंपाताभ्याम्
asaṁpātābhyām |
असंपातैः
asaṁpātaiḥ |
Dative |
असंपाताय
asaṁpātāya |
असंपाताभ्याम्
asaṁpātābhyām |
असंपातेभ्यः
asaṁpātebhyaḥ |
Ablative |
असंपातात्
asaṁpātāt |
असंपाताभ्याम्
asaṁpātābhyām |
असंपातेभ्यः
asaṁpātebhyaḥ |
Genitive |
असंपातस्य
asaṁpātasya |
असंपातयोः
asaṁpātayoḥ |
असंपातानाम्
asaṁpātānām |
Locative |
असंपाते
asaṁpāte |
असंपातयोः
asaṁpātayoḥ |
असंपातेषु
asaṁpāteṣu |