| Singular | Dual | Plural |
Nominative |
असंपृञ्चानः
asaṁpṛñcānaḥ
|
असंपृञ्चानौ
asaṁpṛñcānau
|
असंपृञ्चानाः
asaṁpṛñcānāḥ
|
Vocative |
असंपृञ्चान
asaṁpṛñcāna
|
असंपृञ्चानौ
asaṁpṛñcānau
|
असंपृञ्चानाः
asaṁpṛñcānāḥ
|
Accusative |
असंपृञ्चानम्
asaṁpṛñcānam
|
असंपृञ्चानौ
asaṁpṛñcānau
|
असंपृञ्चानान्
asaṁpṛñcānān
|
Instrumental |
असंपृञ्चानेन
asaṁpṛñcānena
|
असंपृञ्चानाभ्याम्
asaṁpṛñcānābhyām
|
असंपृञ्चानैः
asaṁpṛñcānaiḥ
|
Dative |
असंपृञ्चानाय
asaṁpṛñcānāya
|
असंपृञ्चानाभ्याम्
asaṁpṛñcānābhyām
|
असंपृञ्चानेभ्यः
asaṁpṛñcānebhyaḥ
|
Ablative |
असंपृञ्चानात्
asaṁpṛñcānāt
|
असंपृञ्चानाभ्याम्
asaṁpṛñcānābhyām
|
असंपृञ्चानेभ्यः
asaṁpṛñcānebhyaḥ
|
Genitive |
असंपृञ्चानस्य
asaṁpṛñcānasya
|
असंपृञ्चानयोः
asaṁpṛñcānayoḥ
|
असंपृञ्चानानाम्
asaṁpṛñcānānām
|
Locative |
असंपृञ्चाने
asaṁpṛñcāne
|
असंपृञ्चानयोः
asaṁpṛñcānayoḥ
|
असंपृञ्चानेषु
asaṁpṛñcāneṣu
|