Sanskrit tools

Sanskrit declension


Declension of असंपृञ्चान asaṁpṛñcāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंपृञ्चानः asaṁpṛñcānaḥ
असंपृञ्चानौ asaṁpṛñcānau
असंपृञ्चानाः asaṁpṛñcānāḥ
Vocative असंपृञ्चान asaṁpṛñcāna
असंपृञ्चानौ asaṁpṛñcānau
असंपृञ्चानाः asaṁpṛñcānāḥ
Accusative असंपृञ्चानम् asaṁpṛñcānam
असंपृञ्चानौ asaṁpṛñcānau
असंपृञ्चानान् asaṁpṛñcānān
Instrumental असंपृञ्चानेन asaṁpṛñcānena
असंपृञ्चानाभ्याम् asaṁpṛñcānābhyām
असंपृञ्चानैः asaṁpṛñcānaiḥ
Dative असंपृञ्चानाय asaṁpṛñcānāya
असंपृञ्चानाभ्याम् asaṁpṛñcānābhyām
असंपृञ्चानेभ्यः asaṁpṛñcānebhyaḥ
Ablative असंपृञ्चानात् asaṁpṛñcānāt
असंपृञ्चानाभ्याम् asaṁpṛñcānābhyām
असंपृञ्चानेभ्यः asaṁpṛñcānebhyaḥ
Genitive असंपृञ्चानस्य asaṁpṛñcānasya
असंपृञ्चानयोः asaṁpṛñcānayoḥ
असंपृञ्चानानाम् asaṁpṛñcānānām
Locative असंपृञ्चाने asaṁpṛñcāne
असंपृञ्चानयोः asaṁpṛñcānayoḥ
असंपृञ्चानेषु asaṁpṛñcāneṣu