| Singular | Dual | Plural |
Nominative |
असंपृञ्चाना
asaṁpṛñcānā
|
असंपृञ्चाने
asaṁpṛñcāne
|
असंपृञ्चानाः
asaṁpṛñcānāḥ
|
Vocative |
असंपृञ्चाने
asaṁpṛñcāne
|
असंपृञ्चाने
asaṁpṛñcāne
|
असंपृञ्चानाः
asaṁpṛñcānāḥ
|
Accusative |
असंपृञ्चानाम्
asaṁpṛñcānām
|
असंपृञ्चाने
asaṁpṛñcāne
|
असंपृञ्चानाः
asaṁpṛñcānāḥ
|
Instrumental |
असंपृञ्चानया
asaṁpṛñcānayā
|
असंपृञ्चानाभ्याम्
asaṁpṛñcānābhyām
|
असंपृञ्चानाभिः
asaṁpṛñcānābhiḥ
|
Dative |
असंपृञ्चानायै
asaṁpṛñcānāyai
|
असंपृञ्चानाभ्याम्
asaṁpṛñcānābhyām
|
असंपृञ्चानाभ्यः
asaṁpṛñcānābhyaḥ
|
Ablative |
असंपृञ्चानायाः
asaṁpṛñcānāyāḥ
|
असंपृञ्चानाभ्याम्
asaṁpṛñcānābhyām
|
असंपृञ्चानाभ्यः
asaṁpṛñcānābhyaḥ
|
Genitive |
असंपृञ्चानायाः
asaṁpṛñcānāyāḥ
|
असंपृञ्चानयोः
asaṁpṛñcānayoḥ
|
असंपृञ्चानानाम्
asaṁpṛñcānānām
|
Locative |
असंपृञ्चानायाम्
asaṁpṛñcānāyām
|
असंपृञ्चानयोः
asaṁpṛñcānayoḥ
|
असंपृञ्चानासु
asaṁpṛñcānāsu
|